Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 320
________________ न क्या यथावत्पालयति । इतश्च पास्थी राजा पुत्रस्य तस्य नामकुमार इति नाम चक्र | अथ युवानं सकलकलावन्तं नमिछुमारं राज्येडभिषिच्य स्वयं धर्मध्याने लग्नः । अथैकदा तस्य नमिराजस्य पट्टहस्ती सहसालानस्तम्भमुन्मूल्य यत्र तत्र धावन् सुर्दशनपुरमागात् । तं महागजं विलोक्य मणिरथराजसिंहासनासीनो मदनरेखातनयश्चन्द्रयशा नृपः स्त्रीयाडलानस्तम्मेऽपनात् । तच्छ्रुत्वा नमिराजस्तदन्तिके दूतं प्राहिणोत्तन्मुखेनाचीकथच्च-भोश्चन्द्रपशो राजन् ! मम हस्तिनं देहि। अथ दूत आगत्य तस्मै सर्वमवोचत । परं चन्द्रयशसोक्तम्-मो दूत ! अहं तद्गृहाभानीतवान्, किन्वागतमेवाऽगृणाम् । अत्र को मे दोषः ? अतस्त्वं गत्वा कथय, यद्वीरभोग्या वसुन्धरेति । अथ तता समागतो दूतस्तदुक्तं सर्व नमिनृपं व्यजिनपत् । तच्छत्वा कोपोद्भुतभुकुटिभीषणश्चतुरंगसैन्यमादाय सुदर्शनपुरसरिसरमागत्य स तस्थिवान् । चन्द्रपशा अपि निजचसहितस्तदमिमुखमागते दलद्वयसैन्यमेकत्र योद्धं तस्थौ तदनु मिथो युद्धं प्रवधृते । अत्रान्तरे तदेतत्सर्व ज्ञानेन ज्ञात्वा मदनरेखा साध्वी चिचिन्त अहो । उभौ भ्रातरौ युयुधाते, अत उभौ प्रतिबोध्य यदि वारयामि सहि वर, नो चेदसंख्यजीवनाशो भविष्यति । अथ सा निजगुर्वी सार्वी तत्र स्वगन्तुमभ्यार्थयत् । 5. सावक्-त्वं तत्र गत्वा तौ कथं चारयिष्यसि ? तयोक्तं हे गुर्वि ! उमावपि ममैव पुत्रौ स्तस्ततस्तां तत्र गन्तुमनुज्ञां ददौ । तदनु मदनरेखा साध्वी नमिराजान्तिकमागत्य तस्थौ। तां विलोक्य नृपोऽनदव-अयि गुर्वि ! अद्य ते महती कृपा जाता यदत्रागत्य दर्शनं दत्तवती । तयोक्तं-राजन् ! केन सह युद्धथसे ! तेनोक्तम्-वैरिणा । पुनः सावक-हे वत्स ! स ते वैरी नास्ति किन्तु सोदरोऽस्ति । अत्रान्तरे सकलमामूलं धृत्तान्त सा तं राजाने निबोधयामास । अथैतच्छुत्ता नमिनोक्तं-मातः ! तकादेशं चिकीर्षामि परमेतत्स्व नए

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344