SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ वेन यक्षेनावधिज्ञानं प्रयुक्त, टेन पूर्वमवजातमशेष प्रधान्त विदितम् । यदहं मवाचार्यः संयमविराधनमकार्ष, तस्यापेन दुर्गतिमीदृशीमनुभवामि । देवगतिमनवाप्य हीनयक्षयोनाववतीर्णोऽस्मि । ततः स दध्यो-अहो ! मदोर्याशष्याणामपीदृश्येव गतिरुदेष्यति, इति हेतोस्ते प्रतिबोधनीयाः। अथैवं ध्यात्वा स्थण्डिलभूमि गच्छतां साधूनामग्रे स यक्षो दीर्घजिह्वामदर्शयत् । से जगदुः-मो! एवं किं करोषि ? यक्षणोक्तंभो मुनयः ! एतत्करणकारण निशम्यताम् । भवतामाचार्यो मंगुनामाझं जिह्वालौल्याद्यक्षजावो समु. त्यमोऽस्मि । अतोऽहं हितं वच्मि यरसत्वरमितो विहरन्तु भवन्तः । उपदेशमालायां यदुक्तम्पुरनिडमणे जक्खी, महुरा मंगू तहेव सुनिहसी। बोहेइ सुविहियजणं, विसोअङ्ग पहुं च हियाण ।।१।। निग्गंतूण घराओ, न कओ धम्मो मए जिणक्खाओ । इडिरससायगरुअ-तणेण न य घेइओ अप्पा ॥२॥ भय तेऽपीदृशं स्वधर्माचार्यसदुपदेश सन्धृत्य पञ्चशतसाधवस्तदैव ततो विजः । ५-अथ ४ एकस्वभावमोपर्याहपुण्ये अकेलो जिय स्वर्ग जाये, पापे अकेलो जिय नर्क जाए । ए जीव जा आव करे अकेलो, ए जाणिने ते ममता महेलो ।। १६ ॥ एक एव जीवः पुष्पानि विदघदन सुखानि मुक्ते प्रान्ते च समाधिना मृत्वा देवीं संपचिमनुभवति । पुनरयमेव जीव & पापानि कर्माणि समाचरन दुःखमनुमयसि मृत्वा चाञ्चोगति लभते । अयमाशया-पुण्यवानास्मात्र सुखी भयमेकास्येव स्वर्ग |
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy