SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Titl याति । पापीयस्तु यावज्जीवमत्र यथा दुःखी जायते, तथा मृत्वाऽपि नारक यातनामनेकविधां चिरं सहते । एष जीवोटपञ्चाशदुतरशतप्रकृतिकानि कर्माणि सञ्चिन्वन् सुखदुःखे भुंके । अतो हे जीवा ! धर्मेऽवशां मा कुरुत सादरं च धर्म सेवध्यम् । यत्संवनतः क्षीणसकलकर्मोपाधिकाः सूर्य मोक्षमाप्स्यथ । एवमनन्तचतुष्टयमर्थात् ज्ञानदर्शन चारित्रवीर्याऽनन्त्यं सुखेन लप्स्यध्ये । असौजी एक एव याति, पुनरेकाक्वायाति चेति विदित्वा मोहं त्यजत धर्मे व निश्वलां मर्ति कुरुत ॥ १६ ॥ ए एकलो जीव कुटुम्बयोगे, सुख दुखी ते तस विप्रयोगे । स्त्रीहाय देखी वलयो अकेलो, नमी प्रबुद्धो तिण थी वहेलो || १७ ॥ अहो ! चेतनोऽसौ नकलत्रपुत्रमित्रादिसंयोगे सुखी भवति विप्रयोगे च तेषां बहुदुःखमुपैति । ननिराजो कथा - निजप्राणगरीयसीसीकर पल्लव कंकणनिमित्तात्सद्य एव प्रतिबुद्धोऽभूत्पुरा तत्संयोगात्क्लेशमप्यन्वभूत् ॥ १७ ॥ अयैकत्व भावनोपरि नमिराजस्य १० - प्रबन्धः पुरा त्रिदेहदेशे सुदर्शनपुरनगरे मणिरथनामा राजाऽभूत्तस्य च कनीयान युगबाहनामा बन्धुरासीत् । अस्य प्राणेभ्योऽपि गरीयसी प्रेयसी महारूपलावण्यवती शीलवती गुणरती मदनरेखानाम्नी भाऽऽसीत् । तस्यामनुरागी मत्रन मणिरथो राजा दास्था तस्था अन्तिके प्रत्यहं सारसारवस्तृनि प्रेषितुं लगः, तानि च पूज्यप्रेषितानि मत्वा सादरमाददानाऽऽसीन्मदनरेखाऽपि तेन निजोद्योगं सफलं मन्यमानो नृपो नोदमावहन दासीमुखेन स्वायं तस्यै सूचितवान् । तदाकार्य प्रकुपिता सा तां दास भृशं 11 Abo
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy