Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
।
भर्त्सयन्ती जगाद - अरे दासि ! राजा मे पूज्यो ज्येष्ठो लगति । अहं हि तस्य आढवधूः पुत्रीकल्पामि स कदाचिदपि गर्हित-मीशं मां नैव भाषेत | सत्यमेतन्न प्रत्येमि, अन्यदप्याकर्णय यथा सूर्यः प्राची हित्वा प्रतीच्या नोदेति, यथा वा शीतांशुरमिकणान्न वर्षात, सागरो वा यथा मर्यादां न त्यजति तथा शीलशालिनी कामिनी परं नरं स्वप्नेऽपि नैव वाञ्छति । इति मदनरेखोदितं सा दासी मणिरथज्येष्ठमवादीत् । ततो दुधः स एवं दध्यौ - यदियं युगबाहौ जीवति सति मय्यनुरागिणी न भवितुमर्हति अतोऽयं बन्धुर्येन केनोपायेन हन्तव्य इति निर्णीतधान् । पुनरेकदा रात्रौ सभाय युगबाहुः केल्विने समागत्य सुष्वाप । अथैतत्स्वरूपं चरमुत्रादवगत्य स दुर्घीरवसरं प्रतीक्षमाण एकाकी गाढान्धकारवत्यां रात्रौ तत्राऽऽगतवान् । तत्र रक्षकेण पृष्टः - कस्त्वम् १ कुत इदानीमनवसरेऽत्रागतोऽसि ? तेनोक्तं- अहं मणिरथो राजाऽस्मि । कुतोऽप्यागतं भयमालोक्यास्त्र बन्धोरन्तिकमागतोऽस्मि तदुक्तं सत्यं मन्यमानेन रक्षकेण मुक्तः स तत्समीपमागत्य तस्थौ । तदानीं मदनरेखा तमागतं ज्येष्ठं त्रिलोक्य पल्यङ्कादुत्तीर्य दूरमा - गत्य तस्थौ । तदैव दुरात्मा खड्ग कोपादाकृष्य निजबन्धोः शिरोऽच्छेत्सीत् आक्रुष्टवांश्व - भो भोः सेवका ! उत्तिष्ठोत्तिष्ठत, मम पाणेरकस्मात्पतितेन खड्गेन बन्धुर्हिसितः । इति निशम्य तत्रागताः सर्वे लोका एवं विदितवन्तो यदनेनैव दुरात्मना विषयलुब्धेन बन्धुरसौ निहतः । अथ सेवकेन निष्कासितो मणिरथो मार्गे गच्छन् कृष्णसर्पेण संदष्टो मृत्वा नरकमाप अहो ! अत्युत्कर्ट पा तत्कालमेव फलितं तस्य दुर्धियो मणिरथस्य । प्रभाते तत्सर्वं नगरवासिनो विविदुः । अथ पितरं स्थावस्थ माकलय्य तत्पुत्रचन्द्रपशा राजकुमारस्तत्कालमेव भिपम्बराना कार्य तचिकित्सा प्रारेमे । परं सहस्रशो विहितेष्वप्युपचारेषु मनागपि फलं नाऽभूत् । अथ तदास मृत्युं ज्ञात्वा तस्य श्रेयसे धर्मकृत्यमेव कर्तुं युज्यत इति विमृशन्ती मदनरेखा कथन्किद्वैमालम्ब्य तत्कर्णे मुर्ख निधा

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344