________________
अथाsशरण भावनोपरि- अनाथिमुनेः ८- कथा
स्थाय
यथा--कौशाम्ब्यां पुर्यां राज्ञस्तरुणः पुत्रो महारोगेण पीडितो जातः । महावैद्यास्तस्य चिकित्सां विमकुमा मनागपि तदुपमो नाभवत् । तस्मादुखार्ता रुवी शोचति । समीरस्था भगिनी जल्पति ह प्रातः ! निजवेदनां मे देहि, त्वं सुखी भव । परं मातृकल मित्रादयोऽपि सर्वे विफलप्रयत्ना जाताः कोऽपि तं नीरोगं विधातुं न शशाक । अथैकदा तन्मनसीविचार उत्पदे, यथा-धर्म एव सर्वेषां विपत्तौ शरणं भवति, धर्मं विना कोऽपि न त्रायते । अतो मयाऽपि स एव शरणी कर्त्तव्यः इति सुनिश्चित्य निशिः स सुवाष प्रभाते चोत्थितः स रोगमुक्तमात्मानं विलोक्य जहर्ष । राजकुमारं स्वस्थं विलोकयन्तः सर्वेऽपि जनाः प्रमोदमेदुरा अभूवन् । प्रवर्तमाने च मंगलवाये से राजकुमारः पंचमुष्टिञ्चनं विधायकत्रादिपरिवारैर्निवारितोऽपि जगाद - भोः परिवार ! समाकर्णय २ - भवत्सु सर्वेषु सत्स्वपि रोगातं मां सुखयितुं कोऽपि नैव प्रभूव । तर्हि एतावद्दिनानि भवत्सु कृतेन स्नेहेन किमभूत् ? धर्मे तु निशामं कामेय रागो जज्ञे, तत्फलमिदं जातम्, यच्चिरो
तोsपि रोगः क्षणादेव व्यन्नीयत । अतोऽदमद्यप्रभृति कृतधर्मशरण एनमसारसंसारं वर्तुकामो विहरामीति निगद्य ततो निजात्मसाधना निरगात् । किन्तं पन्थानमतिक्राम्य क्यचित्तरुमूले निषसाद, तावत्तत्र वीरप्रभुं वन्दित्वा तेनैव मार्गेण परावर्तमानः श्रेणिको राजा तमालोक्य गजादवतीर्य तं प्रणनाम जगाद च – हे मुने ! त्वमिदानीमवसरे तारुण्य त्रयस्कः कथं प्रत्रवजिथ ? यतो यो हि भुक्तभोगः प्रवजति स निर्विनं संयमं पालयति । तनिशम्य मुनिरूचे हे मगधेश ! अहमनाथ तथा साघुरभूवम् | तच्छ्रुत्वा राजा दध्यौ-नूनमेष कश्चिद्रंककुलजातोऽस्ति तत्राऽपि मातापित्रादिविहीनः यदुक्तमनाथवयेति । पुनस्तमूचे राजा - मुने !
Bache