________________
DOESMALEKARE
भव्यजीवान् प्रतिबोधयन् पूर्णे चायुषि शाश्वतसुखप्रदा मुक्ति स्त्रियं भेजे । अहो ! भरतचक्रवर्ती त्वनित्यत्वभावनावलादेव सेष्टमसाधयत् । तथैवान्येऽप्यनित्यमसारश्च संसारं भावयन्तु, यस्मादात्महितं जायेत ।
५-अथाऽशरण २ भाषना-विषयेपरम पुरुष जेवा संहरे जे कृतान्ते, अचर शरण के लीजिये तेह अन्ते ।
प्रिय सुहद कुटुम्बा पास बैठा जिकोई, मरण समय राखे जीवने ते न कोई ।। १२॥ यदि महापुरुषास्तीर्थकरचक्रवर्तिप्रभृतयोऽपि यमराजेन सहसास्तीशः को द्वितीयो बोकालेस्मा शरणप्रदो भवेत् ? अपि तु न कोऽपीत्यर्थः । अपरश्चाऽन्तसमये भ्रातृ-पितृ-भात-मित्रादीनां संबन्धिनां पुरत एवायं संसारी जीवो गच्छत्येव भवभ्रमणार्थम, पर तत्काले न कोऽपि तस्य त्राता भवति । अतः सर्वानुगो धर्म एवाऽऽश्रयणीयस्तं मुक्त्वा शरणभूता नाज्या कापि गतिः ॥ १२॥
सुर-गण नर कोड़ी जे करे जास सेवा, मरण भय न छूटा तेह इन्द्रादि देवा ।
जगत जन हरतो एम जाणी अनाथी, व्रत प्राहिय विछ्टो जेड संसारमा यी ॥ १३ ॥ कोटिसंख्याकाः सुरगणाः नराश्च यानिन्द्रादिदेवान् सेवन्ते । सेऽपि मृत्योर्भयादमुक्का एव विगतमा Mall जीवानवश्यमेव संहरतीति विचिन्त्यानाथिमुनिः पश्चमहायतानि गृहीत्वा पालयित्वा चान्वे संसारसमदानिस्ततार कर