SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ याति । पापीयांस्तु यावजीवमत्र यथा दुःखी जायते, क्या मृत्वाऽपि नारकी यातनामनेकविधा चिरै सहते । एष जीषोय. पञ्चाशदुत्तरशतप्रकृतिकानि कर्माणि सचिन्वन सुखदुःखे संक्ते । अतो हे जीवा ! धर्मेऽत्रा मा कुरुव, सादरं च धर्म सेवध्वम् । यत्सेवनतः क्षीणसकलकर्मोपाधिकाः यूयं मोक्षमाप्स्यथ । एषमनन्तचतुष्टयमाद-शानदर्शनाचारित्रवीर्याऽनन्त्यं सुखेन लप्स्पध्ये ।। असौ जीव एक एव याति, पुनरेकाक्येवायाति घेति विदित्वा मोहं त्यजत धर्मे च निश्चला मतिं कुरुत ॥ १६ ॥ ए एकलो जीव कुटुम्बयोग, सुखी दुस्खी ते तस विप्रयोगे। स्त्रीहाय देखी चलयो अकेलो, नमी प्रबुद्धो तिण यी वहेलो ॥ १७ ॥ अहो ! चेतनोऽसौ धनकलत्रपुत्रमित्रादिसंयोगे सुखी माति, विप्रपोगे च तेषां बहुदुःखमुपैति । नमिराजो यथा-निजप्राणगरीयसीप्रेयसीकर पल्लवकंकणनिमित्तात्सय एव प्रतिवृद्धोऽभूत्पुरा तत्संयोगात्क्लेशमप्यन्वभूत् ॥ १७ ॥ अथैकत्वभावनोपरि नमिराजस्य १०-प्रबन्धःपुरा विदेहदेशे सुदर्शनपुरनगरे मणिरथनामा राजाऽभूत्तस्य च कनीयान् युगबाहुनामा बन्धुरासीत् । अस्य प्राणेभ्योऽपि गरीयसी प्रेयसी महारूपलावण्यवती शीलवती गुणवती मदनरेखानाम्नी भाऽसीत् । तस्यामनुरागी भवन् मणिरथो राजा दास्या तस्या अन्तिके प्रत्यहं सारसारवस्तुनि प्रेषितु लमा, सानि च पूज्यप्रेषितानि मत्वा सादरमाददानाऽऽमीन्मदनरेखाऽपि वेन निजोद्योग सफलं मन्यमानो नृपो मोदमावहन दासीमुखेन स्वाशयं तस्यै सुचितवान् । तदाकार्य प्रकृपिता सा वो दासी मृशं ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy