Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 310
________________ स्थानमगमत् । चक्रीवोष्टमतपसः पारणमकरोत् । अथोत्तरदक्षिणादिक्षु तमिस्रागद्दरद्वारमुद्याच्य alt समरं विधाय air जिल्ला त्रिखण्डों महीं संसाध्य गङ्गातीरमागत्य तस्थौ । तत्र च वर्षसहस्रं स्थित्वा परावर्तमा चणि नवनिधयः प्रकटीभूवुः । तदर्थं चक्री तत्र महोत्सवं विततान तानि च नवनिधानानि द्वादशयोजनलंबितानि, नवयोजनो - विदेशिहद्वारे तिष्ठन्ति । परं तेषु पुरापि केचन न प्रविविशुर्न वा प्रवेष्टारः सन्ति । इत्थं तस्य चक्रिणः कनकरजतरत्नाकराणां विंशशिर सहस्रं विद्यते । पट्खण्डानां साम्राज्यमितोऽपि बहुधिकं जायते तादृशी प्रभुता तु कस्याऽपि न भवति । अष्टचत्वारिंशत्सहस्रं पाटणं, महानगराणि च द्विसप्ततिसहस्राणि सहस्राणां विंशतिः खेटक, एवं कर्वट - मण्डपद्रोणप्रमुख ग्रामाणां षष्णचतिकोटिरासीत् । तथा चतुरशीति २ लक्षप्रमाणं गजतुरगस्थं, षण्णवतिकोटिः पदातीनां पण्डितानां षष्टिसहस्रं, ध्वजिनां दशकोटिरभूत् । पंचलक्षाणि महादीपकधरा, लक्षाधिकद्विनवतिसहस्रं दाराणामासन् । देशानां द्वात्रिंशत्सहस्रं बभूव चै द्वात्रिंशत्सहस्रं मुकुटबद्वानां माण्डलिक भूपालानामादेशकारिणां ईदृशीं महतीमनन्यसाधारणां समृद्धिमापन भरतचक्रवर्ती सोऽयोध्यामागतवास्तत्र च द्वादशवर्षाणि महामहं प्रावर्तयस चिरं त्रिखण्डामिमां महीमन्वशात् । अथैकदा स चादर्शभवने सुखासीनो दिव्याम्बराभरणमण्डितात्मा तनुच्छचि पश्यन् भूषण विहीनामंगुलीभशोभनामवेदीत् । तदनु सर्वाभरणानि शरीरतोऽपनीय सर्वामपि पौली मायामर्थात् - शरीरमिदं यद्भूषणवसनादिना शोभते, तदनित्यमेवेति भावनां भावयामास । इत्थं भावयतस्तस्य कैवल्यमुदपद्यत, तत्रावसरे शासन देवता तस्मै साधुवेपमशेषं दतवती । तदनु स चक्री त्यक्तराज्यो दशसहस्रराजन्यैः सह विजहार । अथ महीं पावयन् FORG

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344