Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 309
________________ किमस्ति तत्र ? येनेदृशोऽभुतपूर्वोपूर्वो वाद्यध्वनिः भूयते । तदा भरतोजदत-दे मातः ! यत्र पुरा ममोपालम्भं ददानाऽऽसी, 16 यथा-हे भरत ! त्वं नूनं राज्यसुखलुब्धोशा : यदृषमय शुदि न हारे तयर मामलोपा सम्पतिरस्ति । नयनयुगलमुन्मील्य पश्य २ इत्याकर्ण्य हर्षोत्फुल्ललोचना मरुदेवी माता रत्नमयं स्वर्णमय रौप्यमयं चेति प्राकारत्रयमत्युज्जलं विलोकयन्ती विस्मिता व्यमृशत्-अहो ! का पुत्रः का वा जननी ? सर्वमिदं क्षणिकमेवास्ति यस्कृते रुदती २ अन्धाऽभूवम् । स तु सुपुत्रो भूत्वापि मे संदेशमात्रमपि न प्रैषीदत एनमसार संसार धिगस्तु । एकपश्चास्य रागेणाऽप्पलमित्य सद्भावनां भावयन्ती सा मरुदेवी गजारूढैवान्तकृत्केवलज्ञानमासाद्य मोक्षमध्यगच्छत् । तदैवेन्द्रस्वागत्य मरुदेवीत- धीरसागरे स्नापयित्वा संश्रके। पुनर्भरतपक्रिणा सहेन्द्रस्तत्र समवसरणे समागात्तत्र च प्रभुमभिवन्ध तदीयदेशनामृतं निपीय भरतचक्री वीतशोकोऽभवत् । अथ देशनान्ते श्रावकीय द्वादशवतं प्रविपद्य निजालयमागतवान् । सदनु चक्रस्याश्याडिक महोत्सवं प्रातयत, पूजान्ते च तक्षकं व्योम्नि पूर्वस्यां दिशि चचाल । ततश्चतुरङ्गवलमादाय प्रस्थितो भरतचक्री प्राच्यसागरतीरमागत्य तस्थिवास्तत्राप्यष्टमं तपो विदधे मागधतीर्थेशदेव च भृशं मातपान् । अथ रथारूढश्चक्री समुद्ररथनेमिनामिपर्यन्तं रथं स्थापयित्वा स्वनामांकित बागमेकं मुमोच । स चाटचत्वारिंशतक्रोशपर्यन्त मला सिंहासनेलगत्तमभितोऽभिमुगिरन्तमालोक्य देवश्रुकोप । तदा प्रधानोऽवदतु स्वामिन् ! बजमिदानी कोपाटोपेन, प्रथममेनं ।। नामांकित बाण पश्य स्वचोऽपि बलीयस एष प्रतिभाति । ततो देवो नाम वाचयिस्खा भरतश्चानसदिति विवेद। मय सान्तकोयो । देवोऽतिसारभवरलजातमुपायनमादाय तत्रागतो भरतचक्रिणं नमय प्राभृतांश्च वत्सारसत रत्नजावम् । तदनु हे सामिन् । एतावदिनमइमनाथ मास परमयाभूति सनायोभवम् । अथ चक्रवलिना तत्पूछे समोसा २५

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344