Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 303
________________ पुनमवादीतस्मामेक रात्रौ स : देवस्तदुदितकार्यपतुष्टयमकरोत, गंगासरस्वत्योर्जलेन मेतार्य व स्नपयामास । द्वितीये दिवसे महता महेनस मेताओं राजपुत्री ला अष्टौ म्यबहारिपुत्रीश्च विवाहितवान् । तस्मिवयसरे स देवस्तत्रागस्याऽतिष्ठदवदच-किं भो। विवाहो जातः । अतःपरं कि विधिससि तवसरे मेतार्योऽवदतु मो देव ! त्वां नमस्करोमि सांजलि: प्रार्थये च यदहमधुना नवपरिणीतोऽस्मि । साभिः सहेदानीं कियन्तमपि कालं सुखानि भोक्तुमनुकम्पय । देवो न्यगदत् भो मित्र ! द्वादशवर्षाणि मुख सुक्ष्व, तदन्ते तु माहौत्र दीक्षेति निगद्य देवः स्वस्थानमगमत् । अथावस्यन्ते स देवः पुनरागात्तदापि नवभिः कन्याभिः प्रार्थितो देवस्तस्य पुनदिशवर्षाणि यावत्समय दचवान् । सस्याऽप्यवसाने स देवस्सत्रागत्य मेतार्यमवोचत--मो मेतार्य 1 अध मा विलम्ब कुरु एतावत्यज, चारित्रं च पालय । वदाकर्ण्य नवपत्नीः परिपृच्छय श्रीमहावीरप्रमोः पार्थमेत्य दीक्षाम्ग्रहीत् । अथ स एव मेतार्यमुनिर्जिनकल्पीयमासक्षपणं विदधदेकदा. पास्णाकृते सत्र राजगृहनगरे कस्पचन स्वर्णकारस्य द्वारि समायातः । तत्रा| वसरे स सुवर्णकारः स्वर्णमयानष्टोचरशतयवान् कृत्वा तत्रैव संस्थाप्य स्वयं गृहान्तरागात् । स मुनिस्तत्रैकातिष्ठतावदेकः क्रौश्चपची ताऽगत्य तान् सकलानपि यवान अग्रास । पुनरुतीय कृषिभरिमारतो दूरं गन्तुमशक्तस्तत्समीपदेश एव वृक्षोपरि तस्थौ वत्रस्थो मेतार्यमुनिः सर्वमेतदपश्यत् । अथ गृहादागत्य तत्र स्थापितान् यवानपश्यन् स मुनिमाख्यत्-भोः साधो ! मयाऽत्र यवाः स्थापितास्ते न दृश्यन्ते केन गृहीताः १ अत्र तु त्वमेवासीः कोऽप्यन्यो नागतोजस्त्रयैव गृहीता नान्येन प्रत्यर्यय ! एते अणिकस्य राज्ञः सन्ति कस्याऽप्यन्यस्य मेल्थ मागितो मेतार्यमुनिर्दच्यो- अहो ! यदि वक्ष्यामि तर्हि तं पक्षिणमसौ नूनं हनिष्यति, अतो मया किमपि न वाच्यम् । यदावि तद्भविष्यतीत्ववधार्य क्षान्त्या मौनमालम्ब्य स तत्र तस्थौ । अथ बहुधा पृष्टो मार्गितो मुनि

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344