Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
रस्मानि हस्पति, स्याल भूस्खा राजापन विषालयमा कन्माऽपि च वाचनीया, इत्थं वे समीहित सेत्स्यति । अथैवं योनिमय देवे निजस्थानी गले मेताजमादाय निजसवममेव तत्सर्व पितरमप्रदत् । अद्वितीय दिवसें नाजेन रत्नानि इदिवानि
रत्नैर्भूत स्वालमादाय !मेतार्यविता भूपसदसि समागम समुपढौक्य कृतप्रमाणोतिष्ठन् । नृपेम पृष्ट-4 कोऽसि ? कुत: आमतः ?
वि समीहसे वाद अथः सोजदत-अई। जात्या पाण्डालोऽस्मि, अत्रैष नगरे निप्रसामि । ममकः सर्वकलालोऽवित | lal प्रियता 'प्रोऽस्ति सौ त्वं स्वमता विषाहविधिनादेहि । इतोऽपत्किमपि धनादिकन कामये । तदाकये मुल्य
मन्त्रिणे पुत्रमभयकुमारमात्यद्राजा 1 नृपाशयमवमस्य मन्त्री चाममाविमोबाण्डाल ! स्वया कुतः प्राप्तानि | शरलान्येतानि तत्सत्यं वद पाण्डालोऽवक्-मम गृहे. सदैवाजो रत्नान्येव पुरीपयति । अभयकुमारो अगाद-दे। | पृथ्वीपते । इयं देवी माया प्रतीयते “मानुषी नै संमवति । भवतु, मयाऽपि तद्रष्टव्यमिति विमृश्य कुमार आह-k भोयाण्डला ! 'एकवार समजमानय । इति मैत्रिण आदेश लामा तमजे तत्रानीय पन्ध । परमत्र तु दुर्गन्धिमयं पुरीष कृतवान् शहिलोपय मन्त्रिणोतं स्वामिन् ! देवमायेपम्, नो चेदीहग्जनो भवन्तं कथं कन्यां याचेस ! परमथाप्यस्मै । कन्यादान श्रेयस्कर म रोयके । इत्यवधा तमाख्या-भोवाण्डाल ! शृणु, तब पुत्राय राजा तदैव कन्या दास्यति यहंधतन्यामेव रात्रौ मारगिरी मूलतः शिखरपर्यन्त सोपानावली तथा कुरु, यथाऽबालबद्वानो गतिसौकर्य भवेत् । तथा राजनानगरे । योऽभितः प्राकारोऽस्ति त सुवर्णमयं विधेहि । तृतीय क्षीरसागरस्य पयोऽत्र समानय । चतुर्थ गङ्गासरस्वत्योबेलमत्रानीय तब पुत्र लापय । एतकार्य चतुष्टयं यदि करिम्बसि चहि मवत्पुत्राय नृपोऽसौ कन्या दास्यति । सदाकर्ण्य पाण्डालो गृहमागत्य तत्सर्ष ।

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344