Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 305
________________ स यानभिवन्ध स्वालयमीयुस्तेऽपि चारित्रं पालयन्तः सुखिनोऽभूवन् । इत्थं मेतार्यमुनिवर्यस्याधिकारः क्षमोपरि निगदितः । उक्तश्चोपदेशमालायाम् जो कोंचगावराडे, पाणिदया कोंचगं तु गाइक्वे । जीवियमणपेहंत, मेयजरिसिं गमंसामि ॥१॥ णिप्फेडियाणि दोषिण वि, सीसावेढेण जस्स अच्छीणि। ण प संजमाउ चलिओ, मेयजो मंदरगिरि व्य||२|| ___ अहो! पूर्वभवे साधुयेशे यगोपालसाधुर्मनस्यपि साध्वाचारधृणामकरोसेन हेतुना तस्यात्र जन्मनि चाण्डालगृहे जन्माऽभूत् । असो वच्मि कैश्चिदपि कदाचिदपि चारित्रे घृणा नैव विधातव्या, किश्च मेतार्यमुनिः पक्षिजीवानुकम्पोदयात्स्वप्राणातिपातेऽपि क्षमा न। जही तेन स मोक्षमाप । इस्थमन्यैरपि क्षमाधर्म विधावव्यं तेन मेतामुनीश्वरवदक्षय्यं सुख प्राप्तव्यं सर्वैभव्यवरिति । ____ अय ३-संयम-विषये स्वागता-उन्दःपूर्व कर्म सवि संयम वारे, जन्म-वारिनिधि पार उतारे। तेह संयम न केम धरीजे, जेण मुक्ति-रमणी वश कीजे ॥ ८ ॥ ___अथ चारित्रशब्दस्य कोर्थ इति जिज्ञासायामाह-पवितं-सश्चिमटविषं जन्मजन्मान्तरीयमशुम फर्म नाशयति तथा ! | भवसागरतस्तारयति तदिदं चारित्रं सर्वेरेव सादरं कर्ष न प्राय ? येन शाश्वतसुखदायिनी शिवसुन्दर्यपि वश्या भवेत् ॥ ८॥ तुङ्ग शैल बलदेव सुहायो, जेण सिंह मृग वोध बतायो। सेम संयम लहीय अरायो, जेण पंचम सुरालय पायो ।।९।। AAJAL

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344