________________
स यानभिवन्ध स्वालयमीयुस्तेऽपि चारित्रं पालयन्तः सुखिनोऽभूवन् । इत्थं मेतार्यमुनिवर्यस्याधिकारः क्षमोपरि निगदितः । उक्तश्चोपदेशमालायाम्
जो कोंचगावराडे, पाणिदया कोंचगं तु गाइक्वे । जीवियमणपेहंत, मेयजरिसिं गमंसामि ॥१॥ णिप्फेडियाणि दोषिण वि, सीसावेढेण जस्स अच्छीणि। ण प संजमाउ चलिओ, मेयजो मंदरगिरि व्य||२|| ___ अहो! पूर्वभवे साधुयेशे यगोपालसाधुर्मनस्यपि साध्वाचारधृणामकरोसेन हेतुना तस्यात्र जन्मनि चाण्डालगृहे जन्माऽभूत् । असो वच्मि कैश्चिदपि कदाचिदपि चारित्रे घृणा नैव विधातव्या, किश्च मेतार्यमुनिः पक्षिजीवानुकम्पोदयात्स्वप्राणातिपातेऽपि क्षमा न। जही तेन स मोक्षमाप । इस्थमन्यैरपि क्षमाधर्म विधावव्यं तेन मेतामुनीश्वरवदक्षय्यं सुख प्राप्तव्यं सर्वैभव्यवरिति ।
____ अय ३-संयम-विषये स्वागता-उन्दःपूर्व कर्म सवि संयम वारे, जन्म-वारिनिधि पार उतारे।
तेह संयम न केम धरीजे, जेण मुक्ति-रमणी वश कीजे ॥ ८ ॥ ___अथ चारित्रशब्दस्य कोर्थ इति जिज्ञासायामाह-पवितं-सश्चिमटविषं जन्मजन्मान्तरीयमशुम फर्म नाशयति तथा ! | भवसागरतस्तारयति तदिदं चारित्रं सर्वेरेव सादरं कर्ष न प्राय ? येन शाश्वतसुखदायिनी शिवसुन्दर्यपि वश्या भवेत् ॥ ८॥
तुङ्ग शैल बलदेव सुहायो, जेण सिंह मृग वोध बतायो। सेम संयम लहीय अरायो, जेण पंचम सुरालय पायो ।।९।।
AAJAL