________________
।
-
॥
-
यदा किमपि नोत्तवार न वा वानर्पयत्तदा पुनर्भणितस्तेन-भोः पाखण्डिन् धर्मधृतराड् ! अहं शान्त्या मुहुस्त्वां कथयामि त्वं मौनमाश्रित्य कथं तिष्ठमि सत्वरं देहि नो पेद्धनिष्यामि । परं स क्षान्तशिरोमणिर्दध्यौ-यत्सत्यं वदानि रहि जीवो हिसितो भवति । अतो मया परजीवजीवातषे नश्वरमेवच्छरीरमपि वेयमेवेत्थं विचिन्त्य तूणीस्थितस्य मेतार्यमुनेः शिरः प्रकृपितः पश्यतोहर आईचर्मणा दृढं बध्वासघातपे चिरं समावेष्ठिभत । किश्चिदिरम्प समाष्ट चर्मणि वेदनातो मेनार्यमुनेर्नयने युगएदेव निपेतनुः । तदापि समतां भावयन् क्षान्त्या तबेदना सहमानो मेतार्यमुनिरन्तकृत्केवलीभूत्वा मोक्षमधिजगाम । तदैव कोऽप्येकः काष्ठमारवाही तवृक्षमूलमवष्टंभ्य काष्ठमारं दधार । तदाघातमीत्या स कौशपक्षी पुरा निगीर्णान् यवान् सर्वानवमत, तदालोस्यातिमीतः स | दो-अहो ! मम की दुर्दैवमागतमेष मुनिः श्रेणिकनरेन्द्रस्य जामाताऽस्ति । यं वीक्ष्य प्रधानादयः सर्वे प्रणमन्ति, स एव । मया निहतः । महाननयों जात, एतद् घोरकर्म सपरिवार मा विनाशयिष्यति । इदानीं साधुवेष एव त्राता भविष्यति नान्यः कोऽपीति विमृश्य सकुटुम्यः स स्वर्णकारः साधुषेशं विधाय तत्रोपाविशत् । कियकालानन्तरं तन्मुनेस्ताइसधादिवृत्तमाकर्ण्य कृषितो राजा भटानेवमादिशत्-भो भो भटा ! यूयं तत्र गत्वा स्वर्णकार बध्वा तमाऽनयत । तेऽपि तत्रागत्य सर्वान्मुनीनेवाऽपश्यन् । पुनस्ते नृपान्तिकमागत्य जगदुः-स्वामिन् ! तत्र तु सर्वे साधन एव दृश्यन्ते, स स्वर्णकारस्तु कुत्रापि न दृश्यते । अथ स्वयमेव श्रेणिको राजा मटैः सह वागत्य तानखिलान्मुनिषेषेणोपविष्टानालोक्य जगाद-अरे पश्यतोहर ! त्वया साधु कृतम्, | यदी कुकृत्य कृत्वाऽपि चारित्रं जग्राह । अन्यथैतदन्यायफलमोगं विना तय मुक्तिः कथं स्यात् ! पुनपादपस्वान धृतसाधु- |