________________
पुनमवादीतस्मामेक रात्रौ स : देवस्तदुदितकार्यपतुष्टयमकरोत, गंगासरस्वत्योर्जलेन मेतार्य व स्नपयामास । द्वितीये दिवसे महता महेनस मेताओं राजपुत्री ला अष्टौ म्यबहारिपुत्रीश्च विवाहितवान् । तस्मिवयसरे स देवस्तत्रागस्याऽतिष्ठदवदच-किं भो। विवाहो जातः । अतःपरं कि विधिससि तवसरे मेतार्योऽवदतु मो देव ! त्वां नमस्करोमि सांजलि: प्रार्थये च यदहमधुना नवपरिणीतोऽस्मि । साभिः सहेदानीं कियन्तमपि कालं सुखानि भोक्तुमनुकम्पय । देवो न्यगदत् भो मित्र ! द्वादशवर्षाणि मुख सुक्ष्व, तदन्ते तु माहौत्र दीक्षेति निगद्य देवः स्वस्थानमगमत् । अथावस्यन्ते स देवः पुनरागात्तदापि नवभिः कन्याभिः प्रार्थितो देवस्तस्य पुनदिशवर्षाणि यावत्समय दचवान् । सस्याऽप्यवसाने स देवस्सत्रागत्य मेतार्यमवोचत--मो मेतार्य 1 अध मा विलम्ब कुरु एतावत्यज, चारित्रं च पालय । वदाकर्ण्य नवपत्नीः परिपृच्छय श्रीमहावीरप्रमोः पार्थमेत्य दीक्षाम्ग्रहीत् । अथ स एव मेतार्यमुनिर्जिनकल्पीयमासक्षपणं विदधदेकदा. पास्णाकृते सत्र राजगृहनगरे कस्पचन स्वर्णकारस्य द्वारि समायातः । तत्रा| वसरे स सुवर्णकारः स्वर्णमयानष्टोचरशतयवान् कृत्वा तत्रैव संस्थाप्य स्वयं गृहान्तरागात् । स मुनिस्तत्रैकातिष्ठतावदेकः क्रौश्चपची ताऽगत्य तान् सकलानपि यवान अग्रास । पुनरुतीय कृषिभरिमारतो दूरं गन्तुमशक्तस्तत्समीपदेश एव वृक्षोपरि तस्थौ वत्रस्थो मेतार्यमुनिः सर्वमेतदपश्यत् । अथ गृहादागत्य तत्र स्थापितान् यवानपश्यन् स मुनिमाख्यत्-भोः साधो ! मयाऽत्र यवाः स्थापितास्ते न दृश्यन्ते केन गृहीताः १ अत्र तु त्वमेवासीः कोऽप्यन्यो नागतोजस्त्रयैव गृहीता नान्येन प्रत्यर्यय ! एते अणिकस्य राज्ञः सन्ति कस्याऽप्यन्यस्य मेल्थ मागितो मेतार्यमुनिर्दच्यो- अहो ! यदि वक्ष्यामि तर्हि तं पक्षिणमसौ नूनं हनिष्यति, अतो मया किमपि न वाच्यम् । यदावि तद्भविष्यतीत्ववधार्य क्षान्त्या मौनमालम्ब्य स तत्र तस्थौ । अथ बहुधा पृष्टो मार्गितो मुनि