________________
पुरा संयमादधिगतलम्धियोगायोल बलदेवानिस्तानामगिरेरुपरि तिष्ठन् सिंहमृगादिकान् कियसो जीवान् प्रतिबोध्य पुनरेतारशः पशु-पक्ष्यादिमिवियकविकलैस्तथा वातुकैाघसिंहादिभिश्च मांसादिकमसदाहारमत्याजयत् पुनरेताशान् जीवानपि सम्यक्त्वलासिताम् धर्माराधकाम् कुर्वन् स्मयश्चापि सम्यक् संयममाराध्य पंचमबमदेवलोकसुखं सुचिरमन्यभूत् ॥ ९ ॥
अथ सिंहादिपशूनपि प्रतिवोधयतस्तस्य बलदेवमुनेः ५-कथानकम्यथैकदा बने कृष्णे कालं गो तर.ग्वेम शाह देवरित लसी, परमेत पराभुनियाऽनुपमयैकदा मध्यासमये गोचर्यै नगरमायत: कपान्तिक स्थिता काचिकान्ता पमोहमपगता तेनान्यमनस्काघटभ्रान्त्या निजशिशोः कण्ठे रज्जंद पध्वा याबदधः पात यितुमुधताऽभूत् । तायचदगतमकार्य विलोक्य बलदेवमुनिस्तामवोचत-अरे एतत्किं करोपि? ततस्तया तदबोधि । ततःसा शिशोर्गलाद्रज्जुमपनीय घटममध्नात् । स मुनिरपि मद्पावलोकनादियं स्त्रीदमकृत्यमकरोत, अतो मया नगरे नागन्तव्यं, क्न एव यदा यल्लप्स्यते, सदा तेनाहारेण पारणं विधातव्यमन्यथा तप एव कर्तव्यमिति निश्चित्य वन एव ततःप्रभृत्यतिष्ठत् । अथातुलतपोबलप्रभावतः शशक-हरिण-सूकर-गज-व्याघ्र-सिंहादयोऽपि तदीयदेशनां प्रत्यहमाकर्णयन्तो मांसादिभक्षणं प्रत्याचख्युः । अथैकदा तत्र कश्चिस्काष्ठम्छेदी समुपागत्य सत्काष्ठानि छेत्तुं लमः । सञ्जाते च मध्यालेद्धच्छिन्नमेकमहातर समाश्रित्य तदधः खाद्यपक्तुं लनः । तत्र पाकधूम्रमालोक्य कश्चन शुभोत्तरसमयः सुश्राद्ध इव मृगो मुनेश्ग्रे पुच्छमकम्पयत् । तदा मुनिरपि पात्रमादाय देन सह ताऽऽगात् । सोऽपि मुनिमायान्तमालोक्य सहसोत्थाय मुनेरभिमुखमागत्य तं प्रणम्य समम्पार्थयत-स्वामिन् । एहि,अध मे जन्म सफलं जातं.भवदर्शना। स्पूतोऽभवम्, अम-मया महत्पुण्यं लब्धम् । तश्रावसरे मृगो दवौ-यद्यहमद्य मनुष्योऽभविष्य तर्हि ममापीदृशो लामोऽभविष्यत् ।।