________________
संसारे मानुषं जन्म धन्यमस्ति मया किं पापं कृतं भवान्तरे यत्तिर्यक्त्वमवाप्तम् । इत्थं स भावयन्नेवासीचावचत्र महाबातोद्मादकस्मादधच्छियो महातरुत्याणां मुनिसूत्रधारमृगाणामुपरि पपात । ततस्ते त्रयोऽपि सद्ध्यानेन मृत्वा पञ्चमब्रह्मदेवलोके देवत्वेनोत्पेदिरे ।
अय ४-द्वादशभावनासु प्रथममनित्यभावनामाहधन कण तनु जीधी पीज-झात्कार जेवी, सुजन तरुण मैत्री स्वम जेवी गणेवी।
अहव मगनताए मूढता काई माचे', अधिर अरथ जाणी एणखं कोन राचे ? ।। १० ॥ .. अहो भव्यप्राणिनः 1 कीदृशः संमारो वर्तते यत्र प्रसिपलमायुः क्षयति । तडिदिव लोकानामायश्चश्चलं प्रतिभाति । एवं पुत्रक| लत्रपितृमातृसुहृदादिकुटुम्बवर्गोऽपि सर्वः स्वमोपमो भाति । तथाऽप्यज्ञा जीवा अस्थिरमपि जगत्सुस्थिरं मन्यन्ते । धनजीवनयोवनादिस्थैर्य जानाना भ्रान्ता एतान् विषयान सेवन्दे । ज्ञाततवास्तु तत्सर्व स्वप्नवत्पश्यन्ति अतो नैतेषु सतन्ते ॥१०॥
अथ संसारमनित्यं स्वप्रवत्तत्र भिक्षोः ६-कथानकम्- . यथा-कस्यचिदेकस्य कलवणस्य गृहे रात्रौ दधिभाजनमनायतमासीदितिः प्रभाते मोकुं त्यक्तुं वाऽनिच्छन् कञ्चन भिक्षुमालोक्य तस्मै तइघि दसवान्, सोऽपि सदादायतडाकपाल्यां धनच्छायतस्तले काममभुक्त । तद्भक्षणात्तत्रैव स चिरं गाढनिद्रामभजत् । अथ सुषुप्तिसमये राज्यसुखमन्वभूत, यथाऽहं नृपोऽभवम् । अप्सरस व दिव्याङ्गना मामुपासते । मन्त्रिप्रमुखाः सर्वे सदसि तिष्टन्ति, चतुरङ्गीसेना च महती लब्धा-स्ति, गजतुरगरथपत्तिसमूहादिकमनेकमस्ति, 'इत्थं स्वमे मनोराज्यं कुर्वन् स मृशममोदव ।