SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ तावसत्र मेघो जगर्ज, वेन सदैव तस्य जागृतिर्जाता, ततः कामपि राज्यसमृद्धि नाद्राशीव केवलं खर्परं दण्डं जीर्णकन्यां चैतत्त्रयमेव स्वाग्रे व्यलोकत । यथा स भिक्षुर्मुधा स्त्रमप्राप्तया राज्यसमृद्धया मुमुदे । तथैवाऽहा अपि जीवाः पुत्रकलत्रघनादौ सुचैव मोदन्ते । धरणि तरु गिरिन्दा देखिए भाव जेई, सुरधनुष परे ते भंगुरा भाव तेई । इम हृदय विमासी कारमी देह माया, तजिय भरतराया चित्त योगे लगाया ॥ ११ ॥ किञ्च - संसारेऽत्र ये ये जीवादितरुमूरप्रभुखचराचरा भावा दृश्यन्ते ते सर्वे जल बुदबुदोपमाः क्षणभंगुरा एव प्रतीयन्ते, इति विचारयता विदुषा जनेन देहमायां विद्वाय चि खरा चक्रवर्तिना शारीरिकीं मोहमायां पट्खण्डभूमि सर्व राज्यसमृद्धिश्च सुवैराग्येण त्यक्त्वा मनो योगे योजितम् ॥ ११ ॥ अथाऽनित्यभावनया त्यक्तदेहाभिमानस्य भरत चक्रवर्तिनः ७–कथा— यथा राज्यसुखं भुञ्जानस्य भरत चक्रवर्तिनश्चक्ररत्नमुदपद्यत वथाऽऽदीश्वरभगवतः केवलज्ञानमजायत । एकदैन कार्यद्वयस्य वर्धापनं भरताय समागतमिति मुदितो राजा ताभ्यां नराभ्यां प्रचुरं दानमददत। ततो मनसि दष्यों यदिदं चक्ररत्नमुत्पेदे तदत्रैव फलदम् । तात ऋषभदेवस्वामी तु लोकद्वयेऽपि निःसीमफलदायी ततो मया प्रथमं उद्भक्तिरेव विधातव्येति विचार्य मरुदेवीमातरं गजोपर्युपावैश्य भरत चक्रवर्ती प्रभोर्वन्दनायै चचाल । या मरुदेवी माता पुरा पुत्रस्य ऋषभदेवस्य विरहादनिशं रुदती वर्षमेकं व्यतीयाय । सैव तस्य चन्दनाये यान्वी देवदुन्दुभिस्वनमाकर्ण्य भरतमपृच्छत्-- भरत ! वाघानामी हग्मधुरध्वनिः कुत्र जायते
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy