Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
पुरा संयमादधिगतलम्धियोगायोल बलदेवानिस्तानामगिरेरुपरि तिष्ठन् सिंहमृगादिकान् कियसो जीवान् प्रतिबोध्य पुनरेतारशः पशु-पक्ष्यादिमिवियकविकलैस्तथा वातुकैाघसिंहादिभिश्च मांसादिकमसदाहारमत्याजयत् पुनरेताशान् जीवानपि सम्यक्त्वलासिताम् धर्माराधकाम् कुर्वन् स्मयश्चापि सम्यक् संयममाराध्य पंचमबमदेवलोकसुखं सुचिरमन्यभूत् ॥ ९ ॥
अथ सिंहादिपशूनपि प्रतिवोधयतस्तस्य बलदेवमुनेः ५-कथानकम्यथैकदा बने कृष्णे कालं गो तर.ग्वेम शाह देवरित लसी, परमेत पराभुनियाऽनुपमयैकदा मध्यासमये गोचर्यै नगरमायत: कपान्तिक स्थिता काचिकान्ता पमोहमपगता तेनान्यमनस्काघटभ्रान्त्या निजशिशोः कण्ठे रज्जंद पध्वा याबदधः पात यितुमुधताऽभूत् । तायचदगतमकार्य विलोक्य बलदेवमुनिस्तामवोचत-अरे एतत्किं करोपि? ततस्तया तदबोधि । ततःसा शिशोर्गलाद्रज्जुमपनीय घटममध्नात् । स मुनिरपि मद्पावलोकनादियं स्त्रीदमकृत्यमकरोत, अतो मया नगरे नागन्तव्यं, क्न एव यदा यल्लप्स्यते, सदा तेनाहारेण पारणं विधातव्यमन्यथा तप एव कर्तव्यमिति निश्चित्य वन एव ततःप्रभृत्यतिष्ठत् । अथातुलतपोबलप्रभावतः शशक-हरिण-सूकर-गज-व्याघ्र-सिंहादयोऽपि तदीयदेशनां प्रत्यहमाकर्णयन्तो मांसादिभक्षणं प्रत्याचख्युः । अथैकदा तत्र कश्चिस्काष्ठम्छेदी समुपागत्य सत्काष्ठानि छेत्तुं लमः । सञ्जाते च मध्यालेद्धच्छिन्नमेकमहातर समाश्रित्य तदधः खाद्यपक्तुं लनः । तत्र पाकधूम्रमालोक्य कश्चन शुभोत्तरसमयः सुश्राद्ध इव मृगो मुनेश्ग्रे पुच्छमकम्पयत् । तदा मुनिरपि पात्रमादाय देन सह ताऽऽगात् । सोऽपि मुनिमायान्तमालोक्य सहसोत्थाय मुनेरभिमुखमागत्य तं प्रणम्य समम्पार्थयत-स्वामिन् । एहि,अध मे जन्म सफलं जातं.भवदर्शना। स्पूतोऽभवम्, अम-मया महत्पुण्यं लब्धम् । तश्रावसरे मृगो दवौ-यद्यहमद्य मनुष्योऽभविष्य तर्हि ममापीदृशो लामोऽभविष्यत् ।।

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344