Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
-
| सर्वेषामपि साधूनां केवलज्ञानमुदपग्रत । भो लोका ! श्यं कथा युष्मानिदमुपदिशति यल्लोकः सदैव क्षमा धायां कदापि देषमावो न विधातव्यः । किञ्च-यदि स्वस्य व्रतोपवासादिष्ठपस्यामाचरित शक्तिन भवेतहि तदनुष्ठातृणामनुमोदनादिभावनाऽपि विधेया, तथा तपस्विनों साधूनां च वचन शिरसा सदैव धार्यम् । तेषामवगुणा न द्रष्टव्यास्तथा सति करगमुनिरिव भवन्तोऽपि शिवसुखमधि| गमिष्यन्ति । क्षमागुणादधिकः श्रेयस्करः कोऽप्यन्यो गुणो नैवाऽस्ति ।
अथ क्षमया कर्ममुक्तस्य मेतार्यमुनेः ४-कथानकम्यथा-भयान्तरे दो गोपवालको पदारमन्तौ गगनियरोतले रसुविष्ट पाताय । तत्रावसरे तेन मार्गेण गच्छतस्वृषातुरस्य द कस्यचिन्मुनस्तौ गोपौ पयः पाययित्वा तृपामशीशमताम् । सोऽपि मुनिस्सयोर्धर्मदेशनामदाचेन प्रधुद्वौ तौ दीक्षा ललतुः । चारित्र | पालयतोस्तयोर्मध्ये चैकस्य साध्वाचारे घृणा जाता, यत्स्नानहस्तपादमुखप्रक्षालनमकुर्वन्त एव मुनयो भुजत इति नैष सदाचारः।
एवं मनस्येव संकल्पो जाता, परं क्रियान्तु साधूनामेवाऽकरोत् । अथैकदा तो मिध एवं निश्चयं चक्राते यदाक्योर्देवगतिमापनयोर्यः का पूर्व सतयुत्वाऽत्र लोके यत्र कुन जायेस, स देवलोकस्थेनाऽवश्यमेव प्रतिबोधनीयः। अथायुःक्षये कालं कृत्वा तो देवलोके दिव्यसुखं
मोक्तुं लग्नौ । तत्रापि दिव्य सुखं मुक्त्वा ततध्यत्वा यः साधुजीवः साधुचारित्र घृणामकरोत् । स साधुजीवो राजगृहनगरे कस्यचन मेहरनाम्नवाण्डालस्य गृहे सभार्यामेतीकुथौ पुत्रत्वेन समुदपयत । तद्गृहसमीपवर्तिनी काचिदेका व्यवहारिखी मृतवत्साऽमीस् । तस्याश्चाण्डालमार्यया सह भगिनीवन्मिया सख्यमासीत्ते के समकालिकमेव गर्भ धृतवत्यौ । ते उभे अप्येकदा मिथो गर्भविषये समालेपतुस्तदानीं तां चांडालमाहि-रे भगिनि ! त्वं मा निःश्वसिहि । प्राक्तनकर्मदोषतस्तव सन्ततिम्रियते, अलमत्र शोकसन्ताप

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344