________________
-
| सर्वेषामपि साधूनां केवलज्ञानमुदपग्रत । भो लोका ! श्यं कथा युष्मानिदमुपदिशति यल्लोकः सदैव क्षमा धायां कदापि देषमावो न विधातव्यः । किञ्च-यदि स्वस्य व्रतोपवासादिष्ठपस्यामाचरित शक्तिन भवेतहि तदनुष्ठातृणामनुमोदनादिभावनाऽपि विधेया, तथा तपस्विनों साधूनां च वचन शिरसा सदैव धार्यम् । तेषामवगुणा न द्रष्टव्यास्तथा सति करगमुनिरिव भवन्तोऽपि शिवसुखमधि| गमिष्यन्ति । क्षमागुणादधिकः श्रेयस्करः कोऽप्यन्यो गुणो नैवाऽस्ति ।
अथ क्षमया कर्ममुक्तस्य मेतार्यमुनेः ४-कथानकम्यथा-भयान्तरे दो गोपवालको पदारमन्तौ गगनियरोतले रसुविष्ट पाताय । तत्रावसरे तेन मार्गेण गच्छतस्वृषातुरस्य द कस्यचिन्मुनस्तौ गोपौ पयः पाययित्वा तृपामशीशमताम् । सोऽपि मुनिस्सयोर्धर्मदेशनामदाचेन प्रधुद्वौ तौ दीक्षा ललतुः । चारित्र | पालयतोस्तयोर्मध्ये चैकस्य साध्वाचारे घृणा जाता, यत्स्नानहस्तपादमुखप्रक्षालनमकुर्वन्त एव मुनयो भुजत इति नैष सदाचारः।
एवं मनस्येव संकल्पो जाता, परं क्रियान्तु साधूनामेवाऽकरोत् । अथैकदा तो मिध एवं निश्चयं चक्राते यदाक्योर्देवगतिमापनयोर्यः का पूर्व सतयुत्वाऽत्र लोके यत्र कुन जायेस, स देवलोकस्थेनाऽवश्यमेव प्रतिबोधनीयः। अथायुःक्षये कालं कृत्वा तो देवलोके दिव्यसुखं
मोक्तुं लग्नौ । तत्रापि दिव्य सुखं मुक्त्वा ततध्यत्वा यः साधुजीवः साधुचारित्र घृणामकरोत् । स साधुजीवो राजगृहनगरे कस्यचन मेहरनाम्नवाण्डालस्य गृहे सभार्यामेतीकुथौ पुत्रत्वेन समुदपयत । तद्गृहसमीपवर्तिनी काचिदेका व्यवहारिखी मृतवत्साऽमीस् । तस्याश्चाण्डालमार्यया सह भगिनीवन्मिया सख्यमासीत्ते के समकालिकमेव गर्भ धृतवत्यौ । ते उभे अप्येकदा मिथो गर्भविषये समालेपतुस्तदानीं तां चांडालमाहि-रे भगिनि ! त्वं मा निःश्वसिहि । प्राक्तनकर्मदोषतस्तव सन्ततिम्रियते, अलमत्र शोकसन्ताप