________________
करणेन मम तु बहवः पुत्राः पुत्र्यश्व विलसन्ति । साम्मे मम
मातोऽहं सत्यं वच्मि, यद्यावामेकदिने पुत्र प्रसोब्यावस्तर्हि ममतं चिरजीविनं पुत्रं ते दास्यामि त्वत्प्रसूतं मृर्त शिशुमहं ग्रहीष्यामि । आवामेवैतत्स्वरूपं वास्यावोऽन्यः कोऽपि न घोधिष्यति । केवलं सभाममात्रं मया धृवं त्वया व्याहार्य तदनु वे व्यवहारिखीचाण्डाल्यावेकस्मिमेव दिने सुतं सुषुवाये। जथ चाण्डालस्त्री युक्त्या प्रच्छमतया निजपुत्रं तस्या अदासदीयकं मृतं सुतं स्वयं जग्राह । अथ पुत्रजननमाकर्ण्य व्यवहारी महोसमकरोन्मेतार्थ इति नाम चक्रे, पंचमे वर्षे च लेखशालायां मैषीत् । यदा स सकल कलाकुशलोऽसदा द्वादशवार्षिकं त पुत्रमष्टाभिः स्वजातीयाभिः सुरूपाभिः सुकन्याभिः परिणाययितुं स्थिरीचक्रे । प्रवर्तितश्च तदर्थमुत्सवः स्त्रियश्च द्विसन्ध्यं धवलमङ्गलगीतं गातुं लग्नाः । अत्रावसरे पुराकृतसंकेतो देवस्तत्रागत्य दध्यौ-यद्यसौ एताः कन्याः परिणेष्यति तर्हि भवान्धेर्न तरियति । अतः प्रागेवासो मया प्रतिबोधनीय इति निश्चित्य प्रकटीभूय तं बहुधा प्रत्यबोधत, परन्तु तस्मै किमपि न रुरुचे । ततः स देवो मेतीशरीरे प्राविशत् । इतथ मेती चाण्डाली रोदितं लग्ना । अथ रुदती मेती चाण्डाली व्यवहारिगृहमागत्य मेतार्यपुत्रं निजगृहमानीतवती, भर्तारं चादव हे स्वामिन् ! एष मे पुत्रोऽस्ति अस्य लयं व्यवहारी कथं चिकीर्षति ! एतत्स्वरूप सर्वत्र पप्रथे । ततस्तासामष्टानां कुमारीणां पितरचापि चिन्वामापुः । पुनः प्रकटीभूय स देशे मेतार्थ रहसि जगाद -मो मेवार्य ! जातं ते लग्नं, किमभूत् १ मेतार्यस्तमाह-भो देव ! स्वयैतदयुक्तं कृतं तथाकरणेन ममाऽपकीर्तिः प्रसरति सर्वत्र । देव आहमदुक्तं कथं नाकृथाः १ मेतार्थोऽवक्-मोः ! तवादेशमवश्यं करिष्यामि परमिदानीं श्रेणिकराजस्य पुत्र्या सह यथा मे विवाहो जायेत तथा कुरुष्व, ततोऽहं चारित्रं ग्रहीष्यानि । तच्छ्रुत्वा स देवस्तस्मायेकमजमदाज्जगाद च मो मेवार्य ! एनं गृहाण, एष