Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
SEKCRICKS
पश्यमेवैतत्फलं मोकास्मि एतानि : महापासकानि कातिमान हास्पन्तिः । इत्य कलानुताप मतदैव कृतपञ्चमुधिलबानः प्रथम पुरद्वारमेस्म कायोत्सर्गज्याने तस्थौ । तदानीं तसं सवारस्थ पश्यन्तः सर्वे लोका: स एक लुण्टाकः ऋरकर्मेदानी | पाखण्डी जात इत्युचरम्तस्तदुपरि केचन मरास्तु लिष्टेिष्टिकोपलादिकानि क्षिपन्ति । भन्ये च महापापीयानितिमत्त्वा | कृपाणादिशखाबस्तर बातमन्ति, तथापि सा ध्यान न स्यजति । इत्थमुपसर्गान - सहमामः स सार्द्धमासं तत्रैवाऽतिष्ठवतः स्वत एवं लोकास्तदुपसर्गकरणाद्विरेमुःअथ स दृढप्रहारी ततोऽप्यन्यस्मिन्पुरद्वारे समेस्पच्यानारूढस्वस्थौ । तत्रापि सादमास लोकास्तमुपा दण्डादिषातमेन धूलिप्रक्षेपेण लोटादिप्रहारेण शसानादिनिपासनेन व भृशमुरमितोऽपि यदा सध्यानाम विररामा वदा स्वत एव तदुपद्रवाते लोका न्यवर्तन्त । तदा नगरस्य तृतीयारि समागत्व पुननिमनजतः । तत्रापि सार्द्धमास लोककृतपरीपहानसहत, व्यानाष चचाल । पुनरसौ चतुर्थद्वारि समापस्य ध्यानलीनोऽमवचनाऽपि साईमास लोकैस्तथैवोपद्रुतः परमित्य - पपमासी क्षमागुणमाश्रित्य पढविधपरीषदं सेहे । ततोऽस्मः षष्ठे मासि केवलज्ञानमुल्पेवेः । अहो ? कीया शान्तिगुणो बदसौ दृद्धाहारी जगददिखीयक्रूरकर्मा महापामिष्ठो भूत्वाऽपि केवलं क्षमागुणयोपतोऽष्टविधफर्मक्षयं विधाय केवलज्ञानमासान दुरापा मोक्षभियममजत् ।
अन्येऽपि ये केचन क्षमागुणं धरिष्यन्ति, तेऽपीत्थमेव मोक्षसुखं शाश्वतमवश्यमेवानुभविष्यन्ति, अतो हे भव्या ! यूपमवश्यमेव | al धमागुणं परत । यतः। यस्य शान्तिमयं शस्त्र क्रोधाग्मेसपशामकम् । नित्यमेव जयस्तस्य, शत्रूणामुदयः कृता ॥१॥
श्रूयते श्रीमहावीर, क्षामत्यै म्लेच्छेषु जग्मिवान् । अयत्नेनागतां क्षान्ति, पोहुँ किमिति नेश्वरः ? ॥२॥

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344