________________
SEKCRICKS
पश्यमेवैतत्फलं मोकास्मि एतानि : महापासकानि कातिमान हास्पन्तिः । इत्य कलानुताप मतदैव कृतपञ्चमुधिलबानः प्रथम पुरद्वारमेस्म कायोत्सर्गज्याने तस्थौ । तदानीं तसं सवारस्थ पश्यन्तः सर्वे लोका: स एक लुण्टाकः ऋरकर्मेदानी | पाखण्डी जात इत्युचरम्तस्तदुपरि केचन मरास्तु लिष्टेिष्टिकोपलादिकानि क्षिपन्ति । भन्ये च महापापीयानितिमत्त्वा | कृपाणादिशखाबस्तर बातमन्ति, तथापि सा ध्यान न स्यजति । इत्थमुपसर्गान - सहमामः स सार्द्धमासं तत्रैवाऽतिष्ठवतः स्वत एवं लोकास्तदुपसर्गकरणाद्विरेमुःअथ स दृढप्रहारी ततोऽप्यन्यस्मिन्पुरद्वारे समेस्पच्यानारूढस्वस्थौ । तत्रापि सादमास लोकास्तमुपा दण्डादिषातमेन धूलिप्रक्षेपेण लोटादिप्रहारेण शसानादिनिपासनेन व भृशमुरमितोऽपि यदा सध्यानाम विररामा वदा स्वत एव तदुपद्रवाते लोका न्यवर्तन्त । तदा नगरस्य तृतीयारि समागत्व पुननिमनजतः । तत्रापि सार्द्धमास लोककृतपरीपहानसहत, व्यानाष चचाल । पुनरसौ चतुर्थद्वारि समापस्य ध्यानलीनोऽमवचनाऽपि साईमास लोकैस्तथैवोपद्रुतः परमित्य - पपमासी क्षमागुणमाश्रित्य पढविधपरीषदं सेहे । ततोऽस्मः षष्ठे मासि केवलज्ञानमुल्पेवेः । अहो ? कीया शान्तिगुणो बदसौ दृद्धाहारी जगददिखीयक्रूरकर्मा महापामिष्ठो भूत्वाऽपि केवलं क्षमागुणयोपतोऽष्टविधफर्मक्षयं विधाय केवलज्ञानमासान दुरापा मोक्षभियममजत् ।
अन्येऽपि ये केचन क्षमागुणं धरिष्यन्ति, तेऽपीत्थमेव मोक्षसुखं शाश्वतमवश्यमेवानुभविष्यन्ति, अतो हे भव्या ! यूपमवश्यमेव | al धमागुणं परत । यतः। यस्य शान्तिमयं शस्त्र क्रोधाग्मेसपशामकम् । नित्यमेव जयस्तस्य, शत्रूणामुदयः कृता ॥१॥
श्रूयते श्रीमहावीर, क्षामत्यै म्लेच्छेषु जग्मिवान् । अयत्नेनागतां क्षान्ति, पोहुँ किमिति नेश्वरः ? ॥२॥