Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
अथ क्षमागुणेन मोक्षमितस्य कूरगडमुनेः ३-कथा
यथा पुरा कवित्कूरणदुमामा साधुर्निरन्तरमुदरपूरमाहारमोदनममुक्त । कदापि तस्यागं न करोति स्म, तमन्ये मुनयः कथयन्ति मोः! तपसो महाफलमस्तीति सर्वे सहर्ष तपस्यन्ति । त्वन्तु कदापि न करोषि परं स शक्त्यभाववशात्तपस्पामकुर्वाणोऽप्यन्येषां तपस्विनामनुमोदमा फलमधिकमाप । अथैकदा संवत्सरीतः प्राग्दिन एव सर्वे साधवः द्वयहीनमुपवास प्रारंभिरे । तत्रावसरे शासनदेवी श्राफ प्रथमं कुमुनिमयदर । प्रालोक्य साधव ऊचुः - हे श्राविके ! तव विवेको नास्ति । पवया तपस्विन एतान्साधून विहाय प्रथममुदरंभरिः क्रूरगडुसाघुरभिवाद्यते । तयोक्तं भो मुनयः १ तपस्यता भवतामीदृशो मत्सरो न युज्यते यतोsस्य प्रभा समुज्ज्वलं केवलज्ञान मुत्पत्स्यते । तस्मिन्नवसरे किलैतदुर्वदनाय समागतेषु सुरासुर किन्नरविद्याधरादिषु ममैतइन्दनाऽवसरोन - मिलिष्यति । अतोऽहमद्यैव महान्तमेनं वन्दितुमागताऽस्मि । तन्निशम्य मत्सरी कश्चिन मुनिरभाषत - सत्यमस्यैव केवलज्ञानमुत्पत्स्यते १ यो राईि कस्याप्यन्यस्य तदुदेष्यति ? इति निगद्य तमभिवन्द्य सा शासनदेवी स्वस्थानमागात् । ततः सञ्जाते प्रभाशे संवत्सरीदिवसे सत्यवसरे स कूरगडमुनिः श्रावकागारमागत्य निजोदरपूरमोदनं प्रतिलम्पोपाश्रयमाययौ, तंत्र समुनीमन्त्र निवसरे स मत्सरी मुनिस्तत्रागत्य तस्मिनोदने डीवनमकरोत् । परमनेन कुरगडसाधुना व्यचिन्ति-अथ मया पूर्व म सन्धमतोऽनेन मुनिना मदीयाहारे घृतमेवं ष्ठीवितमित्थं सुभावना भावयतस्तस्य केवलज्ञानमुत्पद्यत । तस्मिमंत्रसरे से धन्दितुमिन्द्रादयो देवो आजग्मुस्तै महामहचके । इत्यनुवृत्तमालोक्य स मस्सरी मुनिर्दयी गरोऽहनि मात्र श्राविका समामेता सामायुषी नः किन्तु देव्यासीत् । तदनु सर्वे मुनयस्तं क्रूरगडमुनि ववन्दिरे स्वापराधमपि धामित पश्चात्तापं च वितेनुः तेन
1

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344