________________
MERESTIMAR
ril गाद । तं धर्मलामाशिषावर्धयत् राजापि तस्मै सपादलक्षस्य रत्नकम्बलमदात् । तल्लात्वा परावर्तमानः स पथक्रमेण चौरपालीमा
गतः। तत्र चौरा यत्र तत्र तिष्ठन्ति परं पिञ्जरस्थ एकः शुकः शाखाश्रितोऽस्ति । धनमादाय यदा सत्र कोऽप्यागच्छति तदा स! | कीरस्तान सूचयति । तदा ते समेत्य तं पान्य षिलष्टयन्ति । सोऽपि तत्र यदाऽऽयात्तदा स कीरोधा-भो मोथौरा ! धावत धावत कश्चन सपादलक्षीयरत्नकम्बलमादाय गच्छति । तनिशम्प तत्र समेतास्ते तस्य तल्लुष्टन्ति स्म । ततः स विलक्षादनीमवन पुनस्तत्रागत्य राज्ञे शुभाशिष ददौ । राज्ञोपलक्षितः पुनरागमनकारणश्च पृष्टः सोऽपक्-पुरा दत्तं तन्मार्गेऽाहरन । तदनु [ भूभुजा पुनरपि लक्षमूल्यकं रत्नकम्बल वंशदण्डान्तनिक्षिप्य दत्तम् । तल्लात्या वागते तस्मिन् कोरः पूर्वस्यगदत्-
मोर भोः! धावत २ शीशमाछत, वादनी कति समयोति निशम्य तत्क्षण समेत्य चौरास्तत्वाधै धनं विलोकितवन्तो यदा नैव लब्धं तदा ते तमेवमूचुः । भो ! एतत्कोरवचः कदापि मिथ्या नादधैव विवध माति । अस्वं सत्यं वद, तत्ते प र नाऽपहरिष्याम इति श्रुत्वा तेन मुनिना वंशान्तः क्षिप्त तदर्शितम् । तदालोक्य कोरवचप्ति प्रामाण्यं दवतस्ते लुण्टाकाः पुरादत्तवचनतया नामाहरन् । अथ स ततो निर्गच्छंश्चतुर्मासान्ते तद्गणिकालपमामात् । तयोक्तं भो! आतीतं तदा मुनिराख्यदानोतं रायोक्तं तर्हि दीयताम् । अथ स गणिकाय तदर्पयत्साऽपि तहात्वा तदैव स्नात्वा तेनाशेषाई प्राञ्छित्वा पश्पति मुनौ तदशुचिस्थाने प्रक्षिप्तवती । तदसमञ्जसं मत्वा तां निजदारामित्र कुपितो जगाद-अरे प्रचण्डे रण्डे ! गतभाग्ये ।
त्ययेदं किमकारि ? यदमूल्य दुष्प्राप्यमेतद्शुचिस्थानके तुच्छमिव क्षिप्तम् । मया तु महता कष्टेन चातुर्मासेऽपि वाद्वयं तत्र 1 गत्वा तदानीतम् । नसमेतत्कर्मणा महामूर्खाणां मूर्धन्या नष्टभाग्या प लक्ष्यसे । तदा सा तमेवमवादीत-भो मुने! नाई मूर्खा