________________
| ऽस्मि किन्तु महाविज्ञा महाभाग्यवती चास्मि | पर त्वमेव सकलमहामुढनरनायकः प्रतीतो भवसि, स्वसोऽधिकं भाग्यहीनमन्य कमपि नैव पेखि यतः स्थलिभद्रप्रतिष्ठामसहमानः स व स्त्रमत्रागाः । स मासचतुष्टयं मयाम्पर्थितोऽपि किश्चिदपि विकारं न प्रापत् । त्वन्तु तत्कालमेव मदास्पदर्शनमात्रेणेव विषयमोगामिलापी श्वावदः किश्च लक्षमूल्यकैतद्रनकम्बलावनया मामेवमुपालभसे। परं स्वयं पत्रमहावतात्मकचिन्तामणिरतं गमयन किमल विक्त्वा यत्संपामय चातुमांसमध्ये समूच्छर्यजीवान् विराधयन, विषयरिरंसामधि
श्रयन नेपालं वारद्वयं गत्वा, तल्लात्वाऽनागतोऽसि पुनरीदृशस्वं मदनमातङ्गकुम्भमेदनक्षमस्य केसरिणः स्थलिभद्रस्योपरि द्वेष बहमून 1टा मृगालायसे । अथोषकोशावेश्याया दिशेराक्षेपवाक्यैः प्रतिबुद्धः स तदैव स्थूलिभद्रपार्धमागत्य स्वापराधं शामितवान् । गुरुपा 12 जातमतिचार समालोच्य पुनः संयमाराधने तत्परोऽभवत् । भो भो! लोकाः ! पश्यत, विदारुत, यदेश्यासंगमात्कियतीत
हानिर्भवतीति सिंहगुहावासी संयतोऽपि साततत्संगमेच्छुश्चिन्तामणिमिव पञ्चमहाप्रतमत्यजत् । चतुर्मास्यामतिर नेपालमगमद खटकायिकजीवजातमहन्, सचित्तं वारि तत्कर्दमादिकं स्पृष्ट्वान । दण्टाकेन विलुण्टितः पुनस्तत्र गत्या नृप याचित्वा प्राप्तं रत्नक
म्पलं वेश्यायै ददौ । तथापि तयावज्ञातो निर्भसितः स मुनिरपि, अतो येण्यासङ्गमेच्छापि कदापि न कर्तव्या सद्भिस्तहि गमनन्त सुतरां महानिष्टत्वानिषिद्धमेव ।।
अय १५-आखेटकव्यसन-विषयेमृगया ने तज जीप घात जे, सघले जीव दया सदा भजे । मृगया यी दु:ख जे लयां नवा, हरि रामादि नरेन्द्र जेहवा ।। २७ ।।