SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ नसि खेदमकरोत् । यद्गुरुस्खीनस्मानेकदैव दुष्करदानेन बभापे । यः पुनरपापि निजस्वभाव नाश्त्यजत्तस्य महाकायस्य शकडालमन्त्रिपुत्रस्य दुष्करकार विचारं ददौ । अर्थतज्ज्ञात्वा गुरुस्तमाचरूपो भो महानुभाव ! त्वं कथं खिद्यसे? मया यदुक्तं तत्सम्यगेच । यद्भवन्तस्त्रयोऽपि यष्करश्चक्रुः, सदेकेनैव तेन चके । तथाहि____ या सत्र चित्रशाला तां कूपमारवटं जानीहि, कुत एतत्-यस्यां परितश्चतुरशीतिसंमोगासनचित्राणि पश्यमप्यसौ किश्चिदपि 4 मनोविकृति नाप | पुनर्या गणिका सा विषमा अनही तत्सानिध्येऽपि कदापि तयाप्पो न दः। यश्चाऽसौ दिसन्ध्यमविसरस पसमाहारमकत तमेव सिंहमवेहि । इत्थं गुरुणा तत्कारणे निगदितेऽपि सिंहगुहावासी तस्मिन् मत्सरतां न जहाँ । पदनेन कि दुष्करं चक्रे ? मयापि तल्लघुभगिन्या उफ्कोशावेश्याया गृहे चतुर्मासी करिष्यते। अथाषाढचतुर्मास्यामागतायां सिंहगुहागसी गुरुप्रत्यवदत्-मो गुरो! अहमपि वेश्यागृहे चातुर्मासिकी स्थिविञ्चिकीर्षामि, अनुनांददस्त्र, वट्टवापि गुरुमनिमाश्रयत् । तदनु गुर्वाज्ञां विनैव स मुनिरुपकोशावेश्यालयं प्रत्यचलत् । तत्रावसरेऽट्टालिकायां स्थिता सा वेशा तमायान्तं विलोक्य तदाकृत्या विदाश्के । यदसौ स्थूलिभद्रस्पर्धयात्रागच्छति परमस्य पूर्व परीक्षा क्रियेत चेदरमिति यावद्विमृशति, तावद् द्वारि समागतः स उच्चैर्धमेंबाममवदत् । तच्छ्रुत्वा तयोक्तं मो मुने ! अत्र धर्मलाभो नाऽपेक्ष्यते किन्त्यर्थलाभ एवेत्याकर्ण्य म तन्मुखचन्द्र वीक्ष्य मनसि विकृतिमुद्रावयमवोचत । अयि लावण्यवारिधे ! त्वं कीदृशमर्थमीइसे ! तं प्रकाशं वद तयोक्तं रत्नकम्बलं वाच्छामि । मुनिनोक्तं तत्कृत्र लभ्यते । तयोक्तं तदत्र न मिलति । नेपालदे भवाशे मुनये राजा सपादलक्षमूल्यं वद्वितरति । तथापि मया सह रिसंसा चेतन यादि, रसकम्पलमानीय मे देहि । अयैतदाकर्ण्य सिंहगुहावासी साधुश्चातुर्मास्यपि महता कष्टेन नेपालराजपाश्रम
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy