Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
निजजननी तेन वङ्गवाक्षनीचैर्दृष्टा । तामालोक्य स मनसि दध्यौ - नूनमियं मद्वियोगादीदृशीमवस्थां गतास्ति । अहो ! किं कृतं मया १ धिग्मामीदृशं कुपुत्रं जननीक्लेशकारिणमिति विमृश्य तत्कालमेवाध उत्तीर्य मातुश्चरणयोरपवत् । पुत्रदर्शनात्साऽपि स्वस्थाऽभवत् । अथ माता पुत्रमवदत् - पुत्र ! सव सर्वेष्टदं चारित्रचिन्तामणिमधिगतस्य स्त्रीसेवनं न घटते । विषयी जीवः सदैवाऽत्र परत्र चापकीर्तितां महर्ती यातनां सहते, लोके च सर्वत्र गर्हितो भवति । असो दुर्गतिप्रद्मेनं विषयसुखं त्यज, संयमं च परिपालय । अथैतनिशम्य पुत्रोऽचक्र हे मातः ! अहमीदृकपरीपहान सोढुं नैव शक्नोमि । किन्तु तवानुमतिभेदस्यां शिलायामनशनं कुर्यो मात्रा तदनुमोदितम । तदैवातितप्स शिलोपरि निरशनमकरोदरह नकः । ततोऽचिरादेव शुमध्यानेन मृत्वा देवत्वं प्रपेदे । अतो वच्मि धन्य ईदृशः पुत्रो यो हि जननी क्लेश मसहमान: स्वयमनशनमकरोत् । मातापीदृशी धन्या प्रशस्या या हि नरकापुत्रमुक्ती, अतो हे लोका ! मातृस्नेहः कीदृश इति पश्यत । या अकृत्याचरणान्नारकी यातनामनुभविष्यन्तं सुस्नेहिनं पुत्रं न्यायमार्गे समानीय सुखिनमकरोत् ॥
जे बालभावे सुतने
अथ ६ - पितृवात्सल्य-विषयेरमाडे, विद्या भणावे सरसुं जिमाड़े |
ते सासनी प्रत्युपकार एही, जे तेहनी भक्ति हिये हे ही ॥ १९ ॥
यो हि शैशवे भृशं रमयति, मिष्टामादिकं नानाविधं भोजनं भोजयति स पिता शश्वद् भक्तिकरणेन प्रत्युपकरणीयः । पितुः सेवारतस्य लोके सर्वत्र सुकीर्तिः प्रसरति ॥ १९ ॥

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344