Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 295
________________ ददौ । तस्मै तुष्टो राजा धन धनमदात्ततः सचतुरंगसन्यो परिवारपरिवृतो नृपालः खन्धककुमारेण सह महामहेन । । गुरुवंदनार्थ तत्रागात् । यथावत्तमभिवन्ध तदाज्ञप्तः स्वोचितस्थाने न्यषीदत् । भगवन्मुखारविन्दतो धर्मदेशनां IE अल्ला खन्धककुमारः प्रत्यबुध्यत ! पुनस्तत आलयमागत्य मातापित्रोराज्ञया कुमारः पञ्चशतराजकुमारेण सह प्रक्वाज । | अथ गुर्वन्तिके निवसम्मिरतिचार चारित्रं पालयन खन्धकमुनिर्दण्डकादिदेशेषु विज्ञतु गुरुमयाचत । गुरुणोक्तम्-मुने ! तत्र मागा: 13 यतस्ते प्रबलरिपुस्तत्र वर्तते, स प्राणान्तिकं कष्टं ते दास्यति । स पुनर्गुरुमपृच्छत-हे भगवन् ! अहमाराधको विराधको वाऽस्मि ? गुरुरवदत्-मो मुने! स्वां विना सकला मुनय आराधकाः सन्ति तथापि बलवद्भवितव्यप्रेरितः खन्धकः साधुः पञ्चशत मुनिगणानुगतः प्रतस्थे म साधुः सपरिवारः क्रमशस्तकगरमागतान ! नछत्त्वा प्रागेव तत्रोद्याने पालको मन्त्री प्रच्छन्नतया बहुस्थलेषु नानाविध-! शस्त्रास्त्रजालं न्यासितवान् । सोऽपि मुनिस्तत्रयोदाने समायातस्तदागमनं श्रुत्वा वन्दितुं सपौर सकुटुम्बी राजा तत्रा- | गत्य भक्त्या तान्सर्वान्सान विधिवदभिवन्ध धर्मदेशनामाकर्ण्य स्वस्थानमाययो । अथ म दुष्टात्मा पालको | राजानमेवमवदत-हे स्वामिन् ! एतान् साधून माञ्बेहि, यदमी तत्रोद्याने भूमितले नानाविधानि शस्त्रास्त्राण्यसंख्यानि | गोपयामासुः । अतोऽनुमीयते लक्ष्यते च यदसौ खन्धकस्ते श्यालो मुनिवेषणात्रागतः संग्रामे त्वां विजित्य 18 तावक राज्य ग्रहीष्यति । अत्र संशयश्चेत्तत्र गत्वा संग्रामोपयोगीनि शस्त्रास्त्राणि भूमौ गुप्तरूपेण संस्थापितानि पश्य । ततो Me राजाध्वक्-भो। प्रधान ! यथा त्वं भाषसे, तथा तत्र गत्वा मां दर्शय, सतोऽहं तवोक्तं सर्व सत्यं वेदिष्यामि। तेनोक्तम्-तर्हि विलम्ब मा कुरु, हुतं वा । सतो राजानं तत्र नीत्वा तान्मुनीनन्यत्र कृत्वा सनिहितशस्त्रास्त्राणि समदर्शयत् । सदालोकनतो भीतिमापन्नो SARAaskale

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344