________________
ददौ । तस्मै तुष्टो राजा धन धनमदात्ततः सचतुरंगसन्यो परिवारपरिवृतो नृपालः खन्धककुमारेण सह महामहेन । । गुरुवंदनार्थ तत्रागात् । यथावत्तमभिवन्ध तदाज्ञप्तः स्वोचितस्थाने न्यषीदत् । भगवन्मुखारविन्दतो धर्मदेशनां IE अल्ला खन्धककुमारः प्रत्यबुध्यत ! पुनस्तत आलयमागत्य मातापित्रोराज्ञया कुमारः पञ्चशतराजकुमारेण सह प्रक्वाज । | अथ गुर्वन्तिके निवसम्मिरतिचार चारित्रं पालयन खन्धकमुनिर्दण्डकादिदेशेषु विज्ञतु गुरुमयाचत । गुरुणोक्तम्-मुने ! तत्र मागा: 13 यतस्ते प्रबलरिपुस्तत्र वर्तते, स प्राणान्तिकं कष्टं ते दास्यति । स पुनर्गुरुमपृच्छत-हे भगवन् ! अहमाराधको विराधको वाऽस्मि ? गुरुरवदत्-मो मुने! स्वां विना सकला मुनय आराधकाः सन्ति तथापि बलवद्भवितव्यप्रेरितः खन्धकः साधुः पञ्चशत मुनिगणानुगतः प्रतस्थे म साधुः सपरिवारः क्रमशस्तकगरमागतान ! नछत्त्वा प्रागेव तत्रोद्याने पालको मन्त्री प्रच्छन्नतया बहुस्थलेषु नानाविध-! शस्त्रास्त्रजालं न्यासितवान् । सोऽपि मुनिस्तत्रयोदाने समायातस्तदागमनं श्रुत्वा वन्दितुं सपौर सकुटुम्बी राजा तत्रा- | गत्य भक्त्या तान्सर्वान्सान विधिवदभिवन्ध धर्मदेशनामाकर्ण्य स्वस्थानमाययो । अथ म दुष्टात्मा पालको | राजानमेवमवदत-हे स्वामिन् ! एतान् साधून माञ्बेहि, यदमी तत्रोद्याने भूमितले नानाविधानि शस्त्रास्त्राण्यसंख्यानि | गोपयामासुः । अतोऽनुमीयते लक्ष्यते च यदसौ खन्धकस्ते श्यालो मुनिवेषणात्रागतः संग्रामे त्वां विजित्य 18 तावक राज्य ग्रहीष्यति । अत्र संशयश्चेत्तत्र गत्वा संग्रामोपयोगीनि शस्त्रास्त्राणि भूमौ गुप्तरूपेण संस्थापितानि पश्य । ततो Me राजाध्वक्-भो। प्रधान ! यथा त्वं भाषसे, तथा तत्र गत्वा मां दर्शय, सतोऽहं तवोक्तं सर्व सत्यं वेदिष्यामि। तेनोक्तम्-तर्हि विलम्ब मा कुरु, हुतं वा । सतो राजानं तत्र नीत्वा तान्मुनीनन्यत्र कृत्वा सनिहितशस्त्रास्त्राणि समदर्शयत् । सदालोकनतो भीतिमापन्नो
SARAaskale