________________
निजजननी तेन वङ्गवाक्षनीचैर्दृष्टा । तामालोक्य स मनसि दध्यौ - नूनमियं मद्वियोगादीदृशीमवस्थां गतास्ति । अहो ! किं कृतं मया १ धिग्मामीदृशं कुपुत्रं जननीक्लेशकारिणमिति विमृश्य तत्कालमेवाध उत्तीर्य मातुश्चरणयोरपवत् । पुत्रदर्शनात्साऽपि स्वस्थाऽभवत् । अथ माता पुत्रमवदत् - पुत्र ! सव सर्वेष्टदं चारित्रचिन्तामणिमधिगतस्य स्त्रीसेवनं न घटते । विषयी जीवः सदैवाऽत्र परत्र चापकीर्तितां महर्ती यातनां सहते, लोके च सर्वत्र गर्हितो भवति । असो दुर्गतिप्रद्मेनं विषयसुखं त्यज, संयमं च परिपालय । अथैतनिशम्य पुत्रोऽचक्र हे मातः ! अहमीदृकपरीपहान सोढुं नैव शक्नोमि । किन्तु तवानुमतिभेदस्यां शिलायामनशनं कुर्यो मात्रा तदनुमोदितम । तदैवातितप्स शिलोपरि निरशनमकरोदरह नकः । ततोऽचिरादेव शुमध्यानेन मृत्वा देवत्वं प्रपेदे । अतो वच्मि धन्य ईदृशः पुत्रो यो हि जननी क्लेश मसहमान: स्वयमनशनमकरोत् । मातापीदृशी धन्या प्रशस्या या हि नरकापुत्रमुक्ती, अतो हे लोका ! मातृस्नेहः कीदृश इति पश्यत । या अकृत्याचरणान्नारकी यातनामनुभविष्यन्तं सुस्नेहिनं पुत्रं न्यायमार्गे समानीय सुखिनमकरोत् ॥
जे बालभावे सुतने
अथ ६ - पितृवात्सल्य-विषयेरमाडे, विद्या भणावे सरसुं जिमाड़े |
ते सासनी प्रत्युपकार एही, जे तेहनी भक्ति हिये हे ही ॥ १९ ॥
यो हि शैशवे भृशं रमयति, मिष्टामादिकं नानाविधं भोजनं भोजयति स पिता शश्वद् भक्तिकरणेन प्रत्युपकरणीयः । पितुः सेवारतस्य लोके सर्वत्र सुकीर्तिः प्रसरति ॥ १९ ॥