SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २॥ अथ निर्मोहकृताऽनशनस्य मोक्षमधिगतस्याऽरहनकमुनेः १०-कथातगरपुरीनगर्यो दत्ताभिधानः श्रेष्ठी वर्तते । तस्य मार्या भद्राभिधाना पारहनकाभिधस्तत्पुत्रोऽस्ति । अथैकदा गुरुमुखाद्देशनामाकर्ण्य सपुत्रः सभायों दसश्रेष्ठी संसारमसारमवबुध्य दीक्षा ललौ । तावुभौ यथावत्संयमाराधनपरावास्ताम् । परमसौ दससाधुः पुत्रोपरि घनिष्ठस्नेहक्शात्पुत्र न कष्टयते । आहारजलादिकृत्यमपि स्वयमेव करोति स्म । इत्थं पुत्रं सुखयन संयम पालयंश्वायुःक्षये दत्तमुनिदेह त्यक्त्वा परलोकमगच्छत् । ततस्तस्यारहमकमुनेः शीतातपे जलाहाराद्यर्थ प्रामान्तर्गमनादिनाऽतिक्लेश ! उदपद्यत । या च माता भद्रा साध्वी तदानीतमाहारपेयादिकं तस्य साधोरकल्प्यमेवाऽस्ति । अतः सोऽहम्मको मुनिरधिकं क्लेशमन्वभूत ____ अथैकदा साघवः स्वस्वपानानि समादाय गोधरीको गालवेलुः । सत्प्रेरितोरहनकोऽपि पात्राणि लात्वा तत्पृष्ठानुगोऽभवत्, परं निदाघतापाधिक्यासेऽग्रे चेलुः । अतो गन्तुमनहः पथि कुत्रचिन्मन्दिराधश्च्छायायामतिष्ठत् । तत्र स्थितं तं काचिचिरविरहिणी तरुणी निजगवाक्षस्था निरीक्ष्य सद्रूपेण मोहिता दासीमादिशत-हे क्यस्ये : स्वं याह्येनं मुनिमत्रानय । अथ दासी तत्रागत्य तं मुनि तदन्तिकमनयत । अथागतमसिसुन्दरं तरुणमरहन्नकमुनि साऽवोचत-मुनिसुन्दर ! त्यमेनं तारुण्यमनेन घेषेण मुधा किङ्गमयसि ? स्वमत्रैव सुखेन तिष्ठ, मया सह स्वैर स्मस्व । तदुक्तिमङ्गीकृत्य तत्रैव तिष्ठन् स तया सह विषयसुखं स्वैरं भुङ्क्त। इतश्च गोचरीमादाय समागतेषु साधुषु भद्रा साध्वी पुत्रमपश्यन्ती तानपृच्छत्-भो मुनयः ! मम पुत्रः क मतः । तैरुक्तमस्माकं पृष्ठे स आसीत्परं कुत्र गतबानिति न विद्यः । इत्याकर्ण्य तदैव विक्षिप्ता सती अरहनक ! अरहनक ! इत्यालपन्ती नगरान्तरितस्तितो बभ्रामाञ्चकार, तां तथावस्थामालोक्य कियन्तो लोका यालकाश्च कौतुकात्ता परिवत्रुः । अपैकदा वालपरिपृता सा विक्षिप्ता
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy