________________
प्रतिदिनं पत्सरकल्पं मन्यते । यामिनी तु वियोगिनीनां कल्पायते । हिमकरकरः कदलीवन तापायते । अहो ! विरहिणीं कामिनी किमपि सुखं न जनयति, सर्व दुःखायते । यदाह
" तव कुसुमशरत्वं शीतर रिमत्वमिन्दो - ईयमिदमयथार्थ दृश्यते मद्विधेषु । विसृजति हिमगमैरग्निमिन्दुर्मयूरवैस्त्वमपि कुसुमवाणान् वज्रसारीकरोषि ॥ २ ॥ " अथ ५ - मातृकर्तव्य-विषये, इन्द्रवज्रा-वृत्तम्
जे मातनी वो कदा न लोपे, ते विश्वमां सूरज जेम ओपे ।
ज्यां धर्मचर्या बहुधा परीखी, त्यां मात पूजा सहुमां सरीखी ।। १७ ।। यथा— उत्तमा नरा जनन्या वचनं कदापि नोलयन्ति, सदैव तदादेशे तिष्ठन्ति । वाच्याः पुमांस इहलोके सूर्य इव भासन्ते । सर्वत्र तेषां महती कीर्तिः प्रसरति । सर्वत्र धर्मवेत्तारो मातृपूजां सर्वतः श्रेयसी माहुः ॥ १७ ॥
किश्च - जे मात मोहे जिन एम कीधो, गर्भे वसंतां शुभ नेम लीधो ।
जे मात भद्रा वयणे प्रबुडो, शिल्ला-तपन्ते अरइन्न सिद्धो ॥ १८ ॥
गर्भे निक्सन जिनवरो बीरो मातुः स्नेहक्शादेवं नियममङ्गी चक्रे यदेतयोर्मातापित्रोजींव तोर्मया चारित्रमनादेयम् । तथा-मद्राया गृहीत संमोहनामा पुत्रोऽपि मातुरादेशेनाऽतिसंतप्त चिलोपरि झनशनमकरोत् । ततस्समाधिना मृत्वा मोक्षमाप ॥ १८ ॥