SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ अश , इत्थं लोकापवादमपगम्य संमारविरक्ता सती सीता चारित्रग्रहणोत्सुकाऽभूत, परं रामेण बहुधा निवारिताऽपि तस्मै सुतौ समl जयभूषणसाधुपाचे चारित्रं गृहीत्वा सुप्रमासाध्वीसकाटके निवसति स्म । समाधिना संयममाराध्य द्वादशे देवलोके द्वाविं शतिसागरोपमायुष्कोऽच्युतेन्द्रो जज्ञे । ततश्युत्वा महाविदेहक्षेत्रे मानुष्यमवाप्य चारित्रम्परिपाल्य मोक्षं यास्यति । ईदृश्युसमा खी | पुण्यवतैव लभ्यते ॥ __ अथ ४-संयोगवियोगविषय-मालिनी वृत्तम्प्रिय सखि ! प्रिय योगे उल्लसे नेत्र रंगे, हसित मुख शशी ज्यूं सर्व रोमाञ्च अङ्गे।। कुच इक मुज्ञ वैरी नम्रता जे न राखे, प्रिय मिलन समे जे अंतरो तेह दाखे ।। १५ ।। या कामिनी कान्तविलोकनेन नयनयुगलं सानन्दमुल्लास्यति । यस्याश्चेषत्स्मरं मुखं शारदशर्वरीश इव शोभते। या च कान्तति प्रेक्षणवशात्पुलकं वहते, सा कामिनी सी ब्रूने यथा-अयि पखि ! नूनमिमी मामको कुचौं वैरिणौ भवतः । यतः प्रियालिङ्गन समये रत्यौ नम्रतां न कदाचिद् दधाते । भर्तुरङ्ग संयोगसमयेऽपि च व्यवधायको भवतः ॥ १५ ॥ अथ वियोगिनीलक्षणमाददिन चरस समाणे रेणि कल्पान्त जाणे, हिमकर कदली जे तेह जाला प्रमाणे । रसिककर शशी जे सूर स्यो सोह लागे, प्रिय-विरह प्रियाने दुःख स्थो तेन जागे ॥ १६ ॥
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy