SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ मालिनी-वृते निषध सगर-राया जे हरीभद्र चन्द्रा, तिम दशरथ राया जे प्रसन्ना मुनीन्द्रा ! मनक जगधना मोह धारया, स्वसुत-हित करीने तेहना काज सास्था ॥ २० ॥ अहो ! निषधस्य नृपेन्द्रस्य, तथा सगरचक्रवर्तिनो हरिभद्रमूरि- हरिश्चन्द्रनृपयोदशरथस्य, प्रसमचन्द्रराजर्षिप्रमुखादेव स्वस्वपुत्रोपरि महान् स्नेह आसीत् । चैवं मनकजनकस्य शय्यंभव मूरेर्द्विजकुलभूषणस्याऽसीमः पुत्रप्रेमासीत् । अतोऽमी सर्वे पुरुषोत्तमाः पुत्रमोहवशंगताः पुत्राणां यदिष्टं तदेव चक्रुः ॥ २० ॥ अथ सगरचक्रवर्तिनः षष्टिसहस्रतत्पुत्राणाश्च ११ -कथा इह हि सगरचक्रवर्तिनः षष्टिसहस्रपुत्रा अभूवन् तेष्टापदतीर्थस्य रक्षार्थमभितः परिखाकारं गर्त कर्तुं प्रावर्तन्त । तदालोक्य ज्वलनप्रभनामा नागदेवस्तानवादीत् - मोः सागरा ! यूथमत्र महागर्त खनथ तेनाऽस्मद्भुवने रजांसि पतन्ति, अत एतत्कर्मणो विरमध्वम् । तदानीं तत्कथनान्ते तत्कत्वं ते तत्यजुः । अथ कियत्कालानन्तरं पुनस्ते दध्यु: - वास्माभिर्महता परिश्रमेण परिखा खनिया साध्यधुना जलं विना विनंक्ष्यतीति सा जलैराशु परिपूरणीया । यथा कोऽप्यस्य तीर्थराजस्पाशातनां न कुर्यात् इत्यवधा तैमतिका निजदण्डयोगतः सार्धद्वापष्टियोजनानि यावत्तत्र स्वकृतमहागर्ते गङ्गाप्रवाहमानिन्यिरे । तेन वै कियन्तो नगरा देशाश्व जलनिमग्ना अभूवन् । अथ गंगाम्भसा भृतां तावर्ती परिखामालोक्य तेन वारिणा त्रुडितप्रायं निजभुवनश्वोद्वीक्ष्य सञ्जातकोपः स नागदेषो निजमनस्यवदत्-अहो ! मया पुरा वारिता अप्यमी न न्यवर्तन्त । समीहितश्च साधितमेव, अत एवान्
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy