SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ भस्मसाद्विधाय सुखी स्यामिशि निश्चित्य सत्रागत्य तानालोक्य विषाग्नियोगादेकदेव तान् सर्वान् भस्मसादकरोत् । मथ मस्मीभूतेषु सकलेषु कुमारेषु तत्सार्धमागता द्वात्रिंशत्सहस्रनृपेन्द्राः प्रधानादयश्च दध्यु:-अधुना किर्त्तव्यम् ? कुमाररक्षार्थ क्यं सर्वे राज्ञा | ग्रेषितास्तांश्च नागदेवो ममाचक्रे । संसद्रामाने निषिध्यामस्तहि कथयिष्यति स यन्मृतेष्वस्मत्पुत्रेषु भवन्तो जीवन्तः कथम| वागताः ? अतोऽस्मामिपान्तिक न गन्तव्यमिति निश्चित्य ससैन्यास्ते ततो निर्गत्य ग्रामस्तो बहिरेव कुत्रापि तस्थुः । अत्रान्तरे 12 चक्रिप्रवोधाय सौधर्मेन्द्रो ब्राह्मणरूपं कृत्वा मृतं पालक स्कन्धे निधाय नगरान्तश्चतुष्पथे तिष्ठन् भृशं रुदन्नतिव्यलपत-हा देव ! ममैक एव पुत्र आसीत् सोऽपि सर्पदष्टो ममार । किङ्करोमिक गच्छामि कथं पा जीवेयम् । इत्थं विलपन स लोकैर्भणितः-मो द्विज ! कदा कुछ कथं वाहिना दष्टो मृतश्च ते शिशुः ? विजोऽवकू-भो मो लोका ! भवन्तस्तदुपायं जानन्ति चेनहिं वदन्तु अन्यदिदानीं मुधा 18 किंपृच्छन्ति ? लोका ऊचुमों विप्र ! शोकं माकार्षीः, राजसमं ब्रज । तत्र राजकीयाः षष्टिसहसमहाभिषवरास्तिष्ठन्ति । तेऽवश्यमेने जीवयिष्यन्ति । अथ राजद्वारि समेत्य स भृशं विलपन रुदस्तस्थौ । अथ नृपावतः स समामागत्य सर्व राजानं समाख्यत् । वदा चक्रायुः | पाच-भो षेधाः ! यूयं कमप्युपायं कुरुत यथेष मृतो चाखको द्रुतं जीवेत, तच्छत्वा सर्वे वैद्याश्चिन्तोदयो बुडिताः। यद्वयं मृतं केनोपायेन जीषयामः । पुनस्ते चिर विमृश्य नृपाय जगदुः-मो राजन् ! यस्य गृहे कदापि कोऽपि न मृतो भवेत्तद्गृहचुलिकामस्म | बागच्छेत् सहि मुवोऽस्य विप्रस शिशुः पुनर्जीवेत् । अथ नृपादेशाबरलो लोकाः प्रतिगृहं गत्वा ताशं भस्म मार्गयामासुः परं शापि सम सेमिरे । ततो राजा स्वपमेव मातुः पार्थमागत्य तयाचत, पर माता जगाद-हे पुत्र ! तब पिवैव मृगोऽस्ति, रामापि तदुक्तं
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy