SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ साधु मेने । पुनश्चक्रवर्ती समामागत्य तदीयशोकापनोदाय द्विजमेवमुवाच-हे द्विज ! संसारचक्रे समागतो जीवः सर्वोऽपि नियत एव । यदेतजमदनित्य गीयते भावी केनाऽपि रोढुं न शक्यते, अतः शोकं त्यज, अस्य चोत्तरक्रियां विधेहि । तच्छ्रुत्वा द्विजो | जगाद-'परोपदेशे पाण्डित्य, सर्वेषां सुकर रहणाम इत्यस्योहार माग गदुदीरिने द्याऽपि परिपाल्चमेव । भवतामपि | षष्टिसहस्रपुत्रा नागदेवेन भस्मसात्कृताः । अथैतषातोपमगिरमाकर्णयन्नेव नृपेन्द्रो मृ मापन्नो विचेतनो भूमी पपात । तदनु कृतनानाविधशीतलोपचारेण लब्धचैतनो भृशं शोचन विलपंश्च चक्रवर्ती प्रकटितस्त्ररूपेणेन्द्रेण गतशीको विदधे । ततः स्वलोकमा| गात् । ततः सगरचक्रवर्दी निजपौत्राय भगीरथाय सेनाऽऽधिपत्यमदादिति पुत्रमोहाधिकारो दर्शितः । ___ अथ शय्यंभवमूरितस्पुत्रमनकयोः १२-कथा-- यह पुरा श्रीवीरप्रभोः पद्धे श्रीसुधर्मस्वामी स्थापितस्तत्पट्टे श्रीजम्बूस्वामी, तत्पट्टालङ्कारी श्रीप्रभवस्त्वाम्यभूत् । स हि | प्रान्ते निजपवालङ्कारियोग्य कमपि यदा जिनशासने नाऽपश्यत्तदा लब्धिप्रयोगेण शय्यमवनामानं द्विजवरं यज्ञं विद्धतं सूरियोग्यतम मत्वा । 18| तत्प्रतिबोधाय द्वौ मुनी तत्पार्श्वे प्राहिणोत् । तो तत्र गत्वा जगदतुः--"अहो ! फष्ट महाकष्टं तच्चं न ज्ञायते स्वया" तयोरेतद्वचो निशम्य शय्यभवोऽपृच्छत् मो मुनी ! युवाभ्यां किमुच्यते ? तावचतुः । आवामन्यन्न किमप्यवोचाव । ततो यज्ञस्तम्ममुस्साट्य - तदधः श्रीजिनेन्द्रबिंब तो मुनी अदर्शयताम् । ततस्तेन संजातप्रतिबोधः स्वपत्नी गर्भवतीं हित्वा शय्यंभवः प्रबबाज । निरतिचारं धारित्रमयन शिक्षितसाध्वाचारविचारोऽनुक्रमादाचार्यपदमाष । इतश्च गृहे तत्पनी नयमे मासि पुत्र प्रासोट, तदीय नाम 'मनक' |
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy