________________
इति चक्रे । लोका ऊचुः- यदीदानीमस्य पिता गेह अभविष्यतर्हि सम्यग् जन्मोत्सवम करिष्यत् । अथाऽनुक्रमेण वर्द्धितः संस्कृतश्च स शिशुर्मातुर्मुखास्थितुः स्थिति निशम्य मातरमा पृष्ठ्य यत्र नगरे तत्पिता शय्यंभव सूरिरासीच्चत्रागात् । तत्र च तस्मिन्नवसरे स्थण्डिले गच्छतस्तस्य मात्रोक्त सुलक्षणेन तं स्वपितरमुपलक्ष्य तचरणे स मनकशिशुः पपात । तदा सूरिः श्रुतज्ञानयोगात्तमुपलक्ष्य पृष्टवान् भवन कोऽस्ति, कुत आगम्यते १ मनकोऽपि स्ववृत्तमाद्यन्तं तस्मै निवेदितवान् । सूरिणोक्तं-भो वत्स ! त्वया कस्याप्यन्यस्याs एप आवयोः संबन्धो न शच्यः, पुत्रोऽवक् तथास्त्विति । अथ सदैव स्थण्डिलाभिवृत्त: सूरिस्तमुपाश्रये समानीतवान् पुनस्तं शीघ्रमेव दीक्षां ददौ । ततस्तत्राप्यागमज्ञानेन तस्यासन्नकालं ज्ञात्वा दध्यों आयुश्चास्यात्यल्पीय: । अनेन गतायुषा किमपि पठितुं न शक्यते । अतस्तदुद्धारहेतवे प्रातरारम्य सन्ध्यापर्यन्तं दशभिरध्ययनैरलङ्कृतं दर्शवेकालिकं सूत्रं निर्मितवान् । तच्च षद्भिर्मासैः सोऽध्यगीष्ट संपूर्ण सतः क्षीणायुः स ममार | श्रावकाश्च तस्यामिसंस्कारं विधायोपाश्रयमै युस्तत्रावसरे श्लोकं पठतस्वस्थ सुरेर्ननाभ्यामणि निर्जग्मुः । ततः संघोऽपृच्छत् स्वामिन् ! चतुर्दश पूर्वधारिणस्तवेद्यशो मोहः कुतः ? गुरुवक्-भो भव्याः ! स मे पुत्र आसीन हेतुना तस्मिन्ममेदृशो मोह उत्पेदे । तदाकर्णयन्तः साधव ऊचु:- महाराज ! यदेवं पुराऽस्माभिर्ज्ञातिं चैा तेन मसूत्रष्ठीवनादिन्यासमका श्याम | गुरव ऊचुः - भोः साधवः । यद्यसौ साधूनां वैयावृत्यादिकं न कुर्यातहिं कथमस्येष्टं सिध्येत् । अहो ! पश्य २ यदीशां श्रुतकेवलिमहापुरुषाणामपि सुतस्नेह ईदृशोऽजायत, तर्हि छवस्थजीवानां तदुद्गमो भवेदत्र किञ्चित्रम् ? अतो मोहः श्रेयोऽर्थिभिः सर्वचैव त्याज्यः । तस्मिंस्त्यक्ते सत्येव जीवाः सुखिनो जायन्ते । अन्यथाऽस्मिन्संसारेऽतिभ्रमन्ति मुखन्स्येव । अनेन प्रबन्धेन पितापुत्रयोरीदृशः स्नेह इति ज्ञातव्यम् ।
I