SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ RAK अथ ७-पुत्रवर्णन-विषये स्वागता-छन्दसिमाय ताय पद पंकज सेवा, जे करे तस सुपुत्र कहेवा जेह कीर्ति कुल लाज पधारे, सूर्य जेम जगि तेज सवारे ।। २१ ।। यह-विनयवान समो निगरमाणितो गरे, जहां शबान लज्जालुभवति । तस्य सर्वत्र सुकीर्तिः प्रख्यातिमेति, कुलं शोभयति सूर्य इव तेजस्तस्यैधते ॥ २१ ॥ ईदृशः सुपुत्रः कोऽभूदिति जिज्ञासोदयादाहशालिनी-वृत्ते - गंगापुत्रे विश्वमा कार्ति रोपी, आज्ञा जेणे तात केरी न लोपी । ते धन्या जे अंजना पुत्र जेघा, जेणे कीधी जानकीनाय सेवा ॥ २२ ॥ पुरा गंगापुत्रो भीष्मपितामहः पितुरादेशे स्थित्वा जगत्पपलं यशस्तम्भ समारोपितवान् । एवमञ्जनापुत्रो इनुमान् सीवापत A सेवारतो नका भस्मसादकरोत् । श्रीरामचन्द्रस्व दौत्यमभजत प्रान्वे च हनुमान कुमारो मोक्षं गतवान् । ईदृशः सुविनीतः सुपुत्रा प्राक्तनपुण्यरेच प्राप्तुं शक्यते । ईदृशः सुपुत्र एव सर्वैः सत्पुरुषेर्धन्यशदारे जायते । अञ्जनायाः हनूमतस्तपितुश्च सविस्तरं कथान| कमत्रैव धर्मवर्गे सज्जनतोपर्येकविश्वतितमेऽञ्जनाप्रबन्धे लिखितमस्ति, तत एव द्रष्टव्यम् ।। २२ ।। अथ सुपुत्रोपरि गांगेयकुमारस्य १३-कथानकम्पुरा किलेह भारते शान्तनुनामा राजा गंगानाम्नी तस्य पल्ली घाऽऽसीत तयोगशिपनामा पुत्रो जाले । अथैकदा नृपो बने । HARMA
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy