Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 278
________________ - स नलनुपण चामतन्तुभिश्चालनी बध्वा कूपाजलमाजहे । पुनस्तेन वारिणा चम्पापुर्याद्वारमुद्घाट्य निजसतीत्वमहिमानं दर्शितवती । एवमरण्ये | नलनृपेण पत्या त्यक्ता महाकष्ट सहमाना शीलमखण्डितं दधार सतीशिरोमणिर्दमयन्ती । एवं पाण्डवानां पत्नी द्रौपदी सदसि ४ा दुःशासनाकृष्टवसना शीलप्रमावादेव निजोत्तरीयवासोऽवर्षयत । एतादृश्यो या या ललना अत्राप्रभूवन तारता उसमा सुलक्षणाः प्रशस्तयशस्काः प्रातःस्मरणीयाः सकलवाछितफलदाय आसन् ॥ १४ ॥ शीलप्रभावान्महाग्निकुण्डोऽपि जलवदतिशीतलमभूत्तदुपरि सीतायाः ९-कथायथा-पुरा रामपनी सीता रावणोहत्या लक्कामनैपीत्तत्र षण्मासी यावत्सा तस्थौ। ततो युद्ध रावण हत्वा सीतामयोध्यामनयत् ।। तामन्तःपुरे तिष्ठन्तीमकदा काचिदेका सपत्नी पर्यपृच्छद्यथा-हे सखि ! रावणः कीदृशोऽस्तीति मां कथय । तदीयं रूपं झातुं | कौतुकं महन्मे वर्तते । सीताञ्चदत-हे भगिनि ! मया कदापि तन्मुखं नाऽऽलोकि तत्कथं तद्रूपं वर्णयामि ? केवलं तस्य चरणावेव वीक्षितौ । तच्छ्रुत्वा सा तदैव पट्टिका रम्यां लेखनसामग्रीच सर्वामानीय सीताने न्यस्तवती । जगाद च हं सखि ! अस्यां पट्टिकायां तस्य चरणाषेच लिखित्वा दर्शय | सरलधीः सा सीता तस्यां रावणाऽची विलिख्य सपत्न्यै तस्यै ददौ । मा क्रूराशया सपली ता पट्टिकामादाय तत्र च पुष्पादिकं दवा रामचन्द्रमदर्शयज्जगाद च हे नाथ ! स्वं सदैव सीता सती २ कथदा यसि तद्गुणान् प्रशंससि । सा तु प्रत्यहमित्वं तच्चरणौ विलिख्य पुष्पादिना पूजयति । अथ तस्याः कथनेन रावणचरणदर्शनेन च रामस्य मनसि शङ्का जाता । पुनरेकस्यां रागो रामो रूपान्तरेण नगरान्तर्नवनवचर्चा बुभुत्सुः प्रतिप्रतोलि गच्छन् सर्वेषामालाएं

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344