________________
स्थानासूत्र
"पमाओ य मुणिं देहि, भणिओ अट्ठभेयओ।
अन्नाणं १ संसओ २ चेत्र, मिच्छाणाण ३ तहेव य ॥१॥ रागो ४ दोसो ५ मइब्भंसो ६, धम्मम्मि य अणायरो ७ ।
जोगाणं दुप्पणीहाणं ८, अट्टहा वज्जियव्यओ ॥ २ ॥” इति । छाया-प्रमादव मुनीन्द्रे भणितोऽटभेदकः।
अज्ञानं १ संशय २ श्चैव, मिथ्याज्ञानं ३ तथैव च ॥ १ ॥ रागो ४ द्वेपो ५ मतिभ्रंशः ६ धर्मचानादरः ७) योगानां दुष्प्रणिधानम् ८, अष्टधा वर्जितव्यः ॥ २ ॥ पुनौतमादयः पृच्छन्ति-हे भदन्त ! यद्येवं तर्हि तदुःखं कथं केनोपायेन वेद्य ते-क्षिप्यते ? । उत्तरमाह-अप्रमादेन बन्धहेतुप्रतिपक्षभूतेन ज्ञानादिना तददःखं क्षिप्यते इति ३ । अत्र मूत्रे त्रिस्थानकावतारत्वं कथमित्याह-अस्य मुत्रस्य " दुक्खभयापाणा १ जीवेणं कडे दुक्खे पमाएणं २ अप्पमाएणं वेइज्जइ ३" इत्येवंरूपं प्रश्नोत्तरत्रयोपेतत्वात् त्रिस्थानकावतारत्वं विज्ञेयमिति ॥ सू० ४२ ॥
पूर्व ' जीवेन कृतं दुःखम् ' इत्युक्तम्, साम्प्रतं परमतं निरस्यैतदेव समर्थयन्नाह
मूलम् अण्ण उत्थियाणं भंते ! एवं आइक्खंति, एवं भासंति, एवं पन्नवेति, एवं परूवेंति-कहपणं समणाणं निग्गंथाणं किरिया प्रमाद आठ प्रकार का है-कहा भी है-"पमाओ य" इत्यादि । अज्ञान १, संशय २, मिथ्याज्ञान ३, राग ४, देष ५, मतिभ्रंश ६, धर्मानादर ७,
और योगों का दुष्प्रणिधान ८, इस सूत्र में त्रिस्थानक की अवतारता इस प्रकार से है-“दुक्खभया पाणा १, जीवेणं कडे दुक्खे पमाएणं २, अप्पाएणं वेइज्जइ ३॥ ये यहां प्रश्नोत्तर तीन हैं इससे यहां त्रिस्थानकावतारता जानी जाती है । सू०४२ ॥
छ “ पमाओ य" त्या (1) मसान, (२) सशय, (3) भिथ्याज्ञान, (४) २२१, (५) द्वेष, (६) भतिश, (७) यांनाह२, सने (८) योगानु हुप्रति धान. ४यु ५ छे ४-" पमाओय " त्याल.
ત્રિસ્થાનકના પ્રકરણમાં આ સૂત્રને સમાવેશ કરવાનું કારણ એ છે કે महा नायना १५ प्रश्नोत्तरानु नि३५ ४२रायुं छ-" दुक्खभयापाणार, जीवेणं फडे दुक्खे पमाएणं२, अप्पमाएणं वेइज्जइ३ ॥ २॥ निस्थानाना मधि. કારમાં આ સૂત્રને સમાવેશ કરવામાં કઈ બાધ નથી. છે સૂર કરે છે