Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ वालकदा सिरिसिरि // 15 // आसन्नसेवयाणं देवीणं यारस य वयंगाई। विज्जसुरिजक्खजक्खिणि चउसहिपएप्तु पूगाइं // 1198 // पीअबलीकूडाइं चत्सारि दुवारपालगपएसु / कसिणवलीकूडाइं चउवीरपएसु ठविआई // 1199 // तथा-आसनसेवकानां-निकटसेवाकारिकाणांद्वादशदेवीनां द्वादश च वयङ्गानि-फलविशेषान् स्थापयति, चतुर्थाधिष्ठायकस्य द्वादशदेवानां च नामानि न ज्ञायन्ते, तथाविधसम्प्रदायाभावात् , तथा 'विजसुरि' त्ति विद्यादेव्यः षोडश यक्षाश्चतुर्विंशतिः शासनसुराः यक्षिण्यश्चतुर्विंशतिरेव शासनदेव्यः एवमेतेषु चतुष्पष्टिपदेषु पूगानि-मुकफलानि स्थापयति / / 1198 // चतुषु द्वारपालकपदेषु कुमुदादिषु चत्वारि पीतस्य-पीतवर्णस्य बलेः-पक्वान्नादेः कटानि-पुजानि स्थापितानि, तथा चतुर्ष वीरपदेषु-माणिभद्रादिषु कृष्णवर्णस्य बले:पक्वान्नादेः कूटानि स्थापितानि // 1199 // नवनिधिपदेषु विचित्र रत्नैः पूर्णानि-भृतानि काञ्चनस्य ११९८-अत्र आसन्नसेवकद्वादशदेवीनामझाताभिधानानां कृतेऽपि प्रत्येकमेकैकमिति द्वादशवयङ्गफलानि संस्थापनीयानि / अत्र पूर्वार्द्ध वृत्त्युनुप्रास उत्तरार्द्ध छेकानुप्रासश्चालङ्कारौ द्रष्टव्यौ। ११९९-स्पष्ठम् / // 215 //

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250