Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 226
________________ बालकहा सिरिसिरि // 228 // जं धम्मजयाहारं उवसमरसभायणं च जं विति / 'मुणिणो गुणरयणनिहिं तं सम्मईसणं नमिमो // 1269 // जेण विणा नाणंपिहु अपमाणं निष्फलं च चारितं / . मुक्खोऽधि नव लब्भइ तं सम्मईसणं नमिमो // 1270 // जं सहहाणलक्खणभूसणपमहेहिं बहअभेएहिं। वणिज्जइ समयमी तं सम्मईसणं नमिमो // 1271 // मिवाधारं मुनयो ब्रुवन्ति-कथयन्ति, च पुनः यत्सम्यक्त्वमुपशमरूपरसस्य भाजनम्-पात्रमिव भाजनं ब्रुवन्ति, तथा-गुणा एव रत्नानि तेषां निधिरिव निधिस्तं यत्सम्यक्त्वं ब्रुवन्ति, तत् सम्यग्दर्शनं नमामः॥ 1269 // येन सम्यक्त्वेन विना ज्ञानमपि अप्रमाणं, च पुनश्चारित्रं निष्फलं, तथा मोक्षोऽपि नैव लभ्यते, तत् सम्यग्दर्शनं नमामः॥ 1270 // बहवो भेदा येषां ते तथा तैः, श्रद्धा४ लक्षण९ भूषण५-प्रमुखर्यत्सम्यक्त्वं समये-सिद्धान्ते वर्ण्यते, तत्सम्यग्दर्शनं वयं नमामः / परमार्थसंस्तवादीनि चत्वारि श्रद्धानानि, शमसंवेगादीनि पञ्च लक्षणानि, जिनशासने कौशलमित्यादीनि पञ्च भूषणानि // 1271 // १२६९-धर्मे जगत्त्वारोपात् उपशमे रसत्वारोपाद्रूपकमलङ्कारः / १२७०-१२७१-स्पष्टे / // 228 / /

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250