Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 233
________________ तन्भवसिद्धिं जाणंतरहिं सिरिरिसहनाहपमुहेहिं / तित्थयरेहि कयं जं तं तवपयमेस बंदामि / / 1291 // जेण खमासहिएणं करण कम्माणमवि निकायाणं / जायह खओ खणेणं तं तवपयमेस वंदामि // 1292 // जेर्ण चिय जलणेण व जीव सुवनाउ कम्मकिट्टाई। फिट्टति तक्खणं चिय तं तवपयमेस वंदामि / / 1293 // त्तराधिका गुणा यस्मिस्तद्यथोत्तरगुणम् तत्तपः पदं एषोऽ वन्दे-स्तवीमि // 1290 // श्रीऋषभनाथप्रमुखै. 13 स्तीर्थकरैस्तद्भवसिद्धि-तद्भवे एव स्वकीयं मुक्तिगमनं जानद्भिरपि यत्तपः कृतं-समाचरितं लत्तपः पदमेषोऽहं वन्दे // 1291 / / क्षमासहितेन कृतेन येन तपसा निकाचितानां निविडबद्धानामपि कर्मणां क्षणेन क्षयो जायते तत्तपः पदमेषोऽहं वन्दे / / 1292 // ज्वलनेन-अग्निना इव येन तपसा एव जीवसुवर्णात कर्मकिहानि-कर्मरुपकठिनतरमलानि तत्क्षण तत्कालमेव 'फिटृति ' ति अपायान्ति-दुरीभवन्तीत्यर्थः तत्तपः पदमेषोऽहं वन्दे 1291 - श्रीमद्ऋषमनाथादितीर्थङ्करास्तद्भवे स्वीयमुक्तिगमनमवगच्छद्भिरपि कृतत्वेन तपसा महत्त्वमनिर्वबनीयं ध्यज्यते / १२९२-नकारस्य वृत्यनुप्रासः / 1293 - स्पष्टम् /

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250