Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ वालकदा सिरिसिरि // 235 // वीरमईए तह कहवि तवपयमाराहियं सुरतरुव / जह दमयंतीइ भवे फलियं तं तारिसफलेहिं // 1313 // किं पहुणा मगहेसर ? एयाण पयाण भत्तिभावेणं / तं आगमेसि होहिसि तित्थयरो नत्थि संदेहो // 1314 // सम्हा एयाई पयाई चेव जिणसासणस्स सव्वस्सं / नाऊणं भो भविया? आराहह सुद्धभावेण // 1315 // सुरतरुरिव-कल्पवृक्ष इव तादृशैः फलैः फलितम् // 1313 // हे मगधेश्वर ! किंबहुना कथनेन ?, एतेषां पदानां भक्तिभावेन-भक्तिपरिणामेन त्वं आगमिष्यद्भवे तीर्थङ्करो भविष्यसि, अत्रार्थ नास्ति सन्देहः / / 1314 // तस्मात् एतानि पदान्येव जिनशासनस्य सर्वस्वं ज्ञात्वा भो भविका ! भो भव्या वा शुद्धभावेन यूयं आराधयत / / 1315 // एतानि च पदानि आराधयतां भव्यसत्वानां-भव्यजीवानां सदापि हु इति निश्चित मङ्गलकल्याणसमृद्धिवृद्धयो भवन्तु, मङ्गलं-विपदुपशमरूपं, कल्याण-सम्पदुत्कर्षरूपं, समृद्धिवृद्धयः-परिवारादिवृद्धिरूपा भवन्तु इत्यर्थः / / 1316 // एवं-अमुना प्रकारेण त्रिकालगोचरं-त्रिकालविषयं ज्ञानं यस्य स तथा, 1313 - स्पष्टम् / 1314 - तीर्थकरेण “नथिसंदेहो " इत्युक्त्या श्रेणिकस्य भाविनि जन्मनि तीर्थकृत्ववर्णनात्तस्य तीर्थङ्करीभावनिर्णयो व्यज्यते / 1315 - स्पष्टम् / *66+5 // 235 //

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250