Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ महपाणज्झायदुवालसंगसुत्तत्थतदुभयरहस्सो। सज्झायतप्परप्पा एसप्पा चेव उघझाओ॥ 1330 // रयणत्तएण सिवपहसंसाहणसावहाणजोगतिगो। साह हवेह एसो अप्पुच्चिय निच्चमपमत्तो॥ 1331 // मोहस्म खओवसमा समसंवेगाइलक्खणं परमं / सुहपरिणाममयं नियमप्पाणं दसणं मुणह // 1332 // यः आचारः स प्रधानं यस्य सः तथाभूतः आत्मा एव आचार्यों भवति, पश्च प्रस्थानानि च विद्यापीठ सौभाग्यपीठ२ लक्ष्मीपीठ३ मन्त्रयोगराजपीठ४ सुमेरुपीठ५-नामानि, एषामर्थस्तु सूरिमन्त्रकल्पात् झेया, भावध्यानमालाप्रकरणे तु अन्यथा पञ्च प्रस्थानान्युक्तानि, तथाहि-अभयमस्थानं१ अकरणमस्थानं२ अहमिन्द्रप्रस्थानं३ तुल्यपस्थानं कल्पमस्थानं५ चेति, एषां पश्चानां स्वामिनः पञ्चपरमेष्ठिनः इत्यादि // 1329 / / | महामाणेन-ध्यानविशेषेण ध्यातं-चिन्तितं द्वादशाकानां सूत्रस्य अर्थस्य तदुभयस्य च रहस्य येन स तथा पुनः स्वाध्याये-वाचनादिपश्चपकारे तत्पर आत्मा यस्य स तथाभूत एव आत्मा एव उपाध्यायः // 1330 // रत्नत्रयेण-मानदर्शनचारित्ररूपेण शिवपथस्य-मोक्षमार्गस्य संसाधने-सम्यगाराधने सावधानं योगत्रिक-मनो 1330 - अत्र 'अप्परप्पा' पसप्पा' इत्यत्र द्वयोरपेक्षााँ छेकानुप्रासः, त्रयाणामपि विवक्षाया वृत्त्यनुप्रास पवेति पूर्वमावेदितं द्रष्टव्यम् / 1331 - वृत्त्यनुप्रासः / 1332 - छेकानुपासः /

Page Navigation
1 ... 243 244 245 246 247 248 249 250