Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 246
________________ वालकदा सिरिसिरि // 238 // नाणावरणस्स स्वओवसमेण जहट्ठियाण तत्ताणं / सुद्धावयोहरूवो अप्पुच्चिय वुच्चए नाणं / / 1333 / / सोलसकसायनवनोकसाय रहियंविसुद्धलेसागं / ससहावठिअं अप्पाणमेव जाणेह चारितं // 1334 / / इच्छानिरोहओ सुद्धसंवरो परिणओ अ समयाए / कम्माई निज्जरंतो तवोमओ चेव एसप्पा / / 1335 // वाकायरूपं यस्य स तथा, अत एव नित्यमममत्तः-प्रमादरहितः एव आत्मा एव साधुर्भवति // 1331 / / मोहस्य क्षयोपशमात् परमम् ' उत्कृष्टं शुभपरिणाममयं निजं ' स्वकीयम् आत्मानं दर्शनं-सम्यक्त्वं 'मुणत' जानीत, कीदृशं दर्शनं ?-शमसंवेगादीनि लक्षणानि यस्य तत्तथा / / 1332 / / ज्ञानावरणीयस्य कर्मणः क्षयोपशमेन यथास्थितानां-सद्भूतानां जीवादितत्त्वानां यः शुद्धः अवबोधो-ज्ञानं (रूपं-स्वरुपं) यस्य स तथाभूत आत्मा एव ज्ञानमुच्यते / / 1333 / / पोडश कषायाः क्रोधादय, नव नोकषाया हास्यादयः, तैः रहितं, अत एव विशुद्धा-निर्मला लेश्या यस्य स, तं विशुद्धलेश्याकं, ईदृशं स्वस्वभावस्थितं आत्मानमेव चारित्रं जानीत // 1334 // इच्छानिरोधतः-स्पृहानिरोधात् शुद्धः संवरो यस्य स तथा, चः पुनः समतया-समभावेन परि 1333 - 1334 - 1335 - स्पानि / | // 238 //

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250