Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ एवं च ठिए अप्पाणमेव नवपयमयं विआणित्ता। अप्पंमि चेव निच्चं लीणमणा होह भो भविया ? // 1336 // तं सोऊणं सिरिवीरभासियं सेणिओ नरवरिंदो। साणंदो सम्पत्तो निययावासं सुहावासं // 1337 / / / सिरिवीरजिणोऽवि हु दिणयरुव्व कुग्गहपहं निवारंतो। भवियकमलपडियोहं कुणमाणो विहरइ महीए // 1338 // णतो, अत एवं कर्माणि निर्जरयन् एष आत्मा एव तपः स्वरूपमस्येति तपोमयोऽस्ति // 1335 // एवं च-अमुना प्रकारेण स्थिते सति आत्मनमेव नवपदमयं विज्ञाय भो भन्या! आत्मनि-आत्मस्वरूपे की एव नित्यं लीनं-लग्नं मनो येषां ते लीनमनसो यूयं भवतः // 1336 // तत्-श्री महावीरस्वामीनो भाषितं 4 -वचनं श्रुत्वा श्रेणिको नरवरेन्द्रो-राजेन्द्रः सानन्दः सन् मुखस्यावासं-स्थानं निजकावासं-स्वकीयं गृहं | सम्पाप्तः // 1337 // श्रीवीरजिनोऽपि दिनकरः-सूर्य इव कुग्रहपथं-कदभिनिवेशमार्ग निवारयन् भव्यकमलानां पतिबोध-विकासं कुर्वाणो मह्यां-पृथिव्यां विचरति // 1338 // नवपदमाहात्म्यं सारं-श्रेष्ठं यस्यां सा नवपदमाहात्म्यसाराएषा श्रीपालनरवरेन्द्रस्य कथा नितराम्-अतिशयेन शृण्वतां तथा कथयतां भव्यानां कल्याणं 13 - आत्मस्वरूपलीनतायाम् मात्मनि नवपदमयत्वज्ञानस्य कारणतया कथनात् काव्यलिङ्गम् / 1337 - स्पष्टम् / 1338 - भविककमलप्रतिबोधनादवर्धमानतीर्थकरे सूर्यत्वं व्यज्यते /

Page Navigation
1 ... 245 246 247 248 249 250