Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ सिरिसिरि // 231 // अं चाणतगुणपि हु वाणिज्जइ सतरभेअदसमेअं। * वालकहा समयंमि मुणिवरेहिं तं चारितं जए जयइ // 1288 // समिइओ गुत्तीओ खंती पमुहाओ मित्तियाईओ। साहंति जस्स सिद्धिं तं चारित्तं जए जयइ // 1289 // बाहिरमभि तरयं बारसभेयं जहुत्तरगुणं जं / वणिज्जइ जिणसमए तं तवपयमेस वंदामि // 1290 // पुनः यच्चारित्रं अनन्ता गुणयस्मिन्स्तदनन्त गुणमपि हु' इति निश्चयेन समये (न) सिद्धान्ते मुनिवरैः सप्तदशभेदं दशभेदं च वर्ण्यते सप्तदश भेदायस्य तत्तथा तच्च-' पश्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः। दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः // 1 // इत्येचं रुपं तथा दशभेदा यस्य तद्दशभेदं, तं च'खंतीमद्दव अन्नवे 'त्यादि रुपं प्रसिद्धमेव, तच्चारित्रं जगति जयति // 1288 // समितयः-पञ्च ईर्यासमित्याद्याः गुप्तयः-तिस्त्रो मनोगुप्ताद्याः क्षान्ति प्रमुखा दशयति धर्म भेदाः, मैत्राधा श्चतस्रो भावनाः, मैत्री 1 प्रमोदर करुणा३ माध्यस्थ्याख्याः,४ एते पदार्था यस्य चारित्रस्य सिद्धि-निष्पतिं साधयन्ति, तच्चारित्रं जगति जयति // 1289 / / यत्तपो जिनसमये-जैनसिद्धान्ते बाह्यमभ्यन्तरं चेति द्वादश भेदं वर्ण्यते, कीदृशम् ? यथोत्तरा-उत्तरो 2288 - 1989 - 1290 - स्पष्टानि / M // 231 //

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250